Gaurāṅga-līlā-smaraṇa-maṅgala-stotram – Part 1

Text 1

राहु-ग्रस्ते जड-शशधरे फाल्गुने पूर्णिमायां
गौडे शाके मनुषतमिते सप्त-वर्षाधिके यः ।
मायापूर्यां समजनि शची-गर्भ-सिन्धौ प्रदोशे
तं चिच्-छक्ति-प्रकटित-तनुं मिश्र-सूनुं स्मरामि ॥ १॥

rāhu-graste jaḍa-śaśadhare phālgune pūrṇimāyāṁ
gauḍe śāke manuṣatamite sapta-varṣādhike yaḥ
māyāpūryāṁ samajani śacī-garbha-sindhau pradośe
taṁ cic-chakti-prakaṭita-tanuṁ miśra-sūnuṁ smarāmi

I meditate on Lord Caitanya Mahāprabhu, whose form is manifested by His own spiritual potency, and who took birth as the son of Jagannātha Miśra, in the ocean of Śrīmatī Śacī-devī’s womb, during an eclipse of the full moon, in the month of Phālguna (February, in the year 1407 Śākābda, (A.D. 1486), in the town of Māyāpura in Bengal.

Text 2

विश्वम्भर-प्रभु-हरि-द्विज-गौरचन्द्र-
निम्बेश-नाम-निचयः क्रमतो बभूव ।
यस्यार्य-खण्ड-मुकुटोपम-गौड-राष्ट्रे
गौरं स्मरामि सततं कलि-पावनं तम् ॥ २॥

viśvambhara-prabhu-hari-dvija-gauracandra-
nimbeśa-nāma-nicayaḥ kramato babhūva
yasyārya-khaṇḍa-mukuṭopama-gauḍa-rāṣṭre
gauraṁ smarāmi satataṁ kali-pāvanaṁ tam

I eternally meditate on Lord Gaura, who purified the age of Kali, and who became known by the names Viśvambhara, Prabhu, Hari, Dvija, Gaura-candra, Nīmaī, and Iśa in the kingdom of Bengal, which is the crown of all pious lands.

Text 3

अङ्गी-कुर्वन् निज-सुख-करीं राधिका-भाव-कान्तिं
मिश्रावासे सुललित-वपुर् गौर-वर्णो हरिर् यः ।
पल्ली-स्त्रीणां सुखम् अभिदधत् खेलयाम् आस बाल्ये
वन्दे ऽहं तं कनक-वपुषं प्राङ्ग्ने रिङ्गमानम् ॥ ३॥

aṅgī-kurvan nija-sukha-karīṁ rādhikā-bhāva-kāntiṁ
miśrāvāse sulalita-vapur gaura-varṇo harir yaḥ
pallī-strīṇāṁ sukham abhidadhat khelayām āsa bālye
vande ‘haṁ taṁ kanaka-vapuṣaṁ prāṅgne riṅgamānam

I bow down before Lord Hari. Accepting the luster of Rādhā’s delightful love, He assumed a charming, golden-complexioned form. Playing in His childhood, He delighted the ladies of the neighborhood as He crawled in Jagannātha Miśra’s courtyard.

Text 4

सर्पाकृतिं स्वाङ्गन-गं ह्य् अनन्तं
कृत्वासनं यस् तरसोपविष्टः ।
तत्याज तं चात्मजनानुरोधाद्
विश्वाम्भरं तं प्रणमामि नित्यम् ॥ ४॥

sarpākṛtiṁ svāṅgana-gaṁ hy anantaṁ
kṛtvāsanaṁ yas tarasopaviṣṭaḥ
tatyāja taṁ cātmajanānurodhād
viśvāmbharaṁ taṁ praṇamāmi nityam

With Lord Ananta, who had assumed the form of an ordinary snake, He sat down in the courtyard, but again left when His relatives began to cry. I repeatedly offer my respectful obeisances to Lord Viśvambhara.

Text 5

बाल्ये श्र्ण्वन् वद-हरिम् इति क्रन्दनाद् यो निवृत्तस्
तस्मात् स्त्रीणां सकल-विषये नाम-गानं तदासीत् ।
मात्रे ज्ञानं विषदम् अवदन् मृत्तिकाभक्षणे यो
वन्दे गौरं कलि-मल-हरं नाम-गानाश्रयं तम् ॥ ५॥

bālye śrṇvan vada-harim iti krandanād yo nivṛttas
tasmāt strīṇāṁ sakala-viṣaye nāma-gānaṁ tadāsīt
mātre jñānaṁ viṣadam avadan mṛttikābhakṣaṇe yo
vande gauraṁ kali-mala-haraṁ nāma-gānāśrayaṁ tam

When in His childhood He heard the words “Hari Bol!”, He would immediately stop crying. Because of this the ladies of the village would always sing the Holy Names. When He had eaten clay, He spoke pure spiritual truth to His mother. I offer my respectful obeisances to Lord Gaurasundara, who became the shelter of the chanting of the Holy Names, and who removed the impurities of the age of Kali.

Text 6

पौगण्डादौ द्विज-गण-गृहे चापलं यो वितन्वन्
विद्याराम्भे शिशु-परिवृतो जाह्नवी-स्नान-काले ।
वारि-क्षेपैर् द्विज-कुल-पतीन् चालयाम् आस सर्वांस्
तं गौराङ्गं परम-चपलं कौतुकीशं स्मरामि ॥ ६॥

paugaṇḍādau dvija-gaṇa-gṛhe cāpalaṁ yo vitanvan
vidyārāmbhe śiśu-parivṛto jāhnavī-snāna-kāle
vāri-kṣepair dvija-kula-patīn cālayām āsa sarvāṁs
taṁ gaurāṅgaṁ parama-capalaṁ kautukīśaṁ smarāmi

In His boyhood He did many pranks in the brāhmaṇas’ homes. On His first day in school, He and His friends splashed water on the great brāhmaṇas bathing in the Ganges and made them run. I meditate on Lord Gaurāṅga, the supreme prankster and the monarch of playful boys.

Text 7

तीर्थ-भ्रामि-द्विज-कुल-मणेर् भक्षयन् पक्वम् अन्नं
पश्चात् तं यो विपुल-कृपया ज्ञापयाम् आस तत्त्वम् ।
स्कन्धारोह-च्छल-बहुतया मोहयाम् आस चौरौ
वन्दे ऽहं तं सुजन-सुखदं दण्डदं दुर्जनानाम् ॥ ७॥

tīrtha-bhrāmi-dvija-kula-maṇer bhakṣayan pakvam annaṁ
paścāt taṁ yo vipula-kṛpayā jñāpayām āsa tattvam
skandhāroha-cchala-bahutayā mohayām āsa caurau
vande ‘haṁ taṁ sujana-sukhadaṁ daṇḍadaṁ durjanānām

He ate rice cooked by the jewel of pilgrimage-brāhmaṇas, and later mercifully showed him the truth. Climbed on their shoulders, with many tricks He bewildered two thieves. I offer my respectful obeisances to Lord Caitanya, who delights the pious and punishes the wicked.

Text 8

आरुह्य पृष्ठं शिव-भक्त-भिक्षोः
सङ्कीर्त्य रुद्रस्य गुणानुवादम् ।
रेमे महानन्दमयो य ईशस्
तं भक्त-भक्तं प्रणमामि गौरम् ॥ ८॥

āruhya pṛṣṭhaṁ śiva-bhakta-bhikṣoḥ
saṅkīrtya rudrasya guṇānuvādam
reme mahānandamayo ya īśas
taṁ bhakta-bhaktaṁ praṇamāmi gauram

Climbing on the back of a mendicant śiva-bhakta, He felt great bliss as he glorified Lord Śiva’s virtues. I offer my respectful obeisances to Lord Gaura, the Supreme Personality of Godhead, who is a devotee of His devotees.

Text 9

लक्ष्मी-देव्याः प्रणय-विहितं मिष्टम् अन्नम् गृहीत्वा
तस्यै प्रादद् वरम् अति-शुभं चित्त-सन्तोषणं यः ।
मस्याश् चिह्नैर् निज-परिजनाण् तोषयाम् आस यश् च
तं गौराङ्गं परम-रसिकं चित्त-चौरं स्मरामि ॥ ९॥

lakṣmī-devyāḥ praṇaya-vihitaṁ miṣṭam annam gṛhītvā
tasyai prādad varam ati-śubhaṁ citta-santoṣaṇaṁ yaḥ
masyāś cihnair nija-parijanāṇ toṣayām āsa yaś ca
taṁ gaurāṅgaṁ parama-rasikaṁ citta-cauraṁ smarāmi

Accepting the sweets lovingly offered by Lakṣmī, He offered her a beautiful benediction that pleased her heart. Later, He satisfied His relatives by showing them the ink-marks on His body. I meditate on Lord Gaurāṅga, the supremely playful thief of the heart.

Text 10

उच्छिष्ट-भण्डेषु वसन् वराङ्गो
मात्रे ददौ ज्ञानम् अनुत्तमं यः ।
अद्वैत-वीथी-पथिकैर् उपास्यं
तं गौरचन्द्रं प्रणमामि नित्यम् ॥ १०॥

ucchiṣṭa-bhaṇḍeṣu vasan varāṅgo
mātre dadau jñānam anuttamaṁ yaḥ
advaita-vīthī-pathikair upāsyaṁ
taṁ gauracandraṁ praṇamāmi nityam

Sitting on rejected cooking pots, He spoke to His mother the highest philosophy. I eternally bow down before Lord Gaura-candra, the supreme object of worship for they who travel on the path of monism.

Text 11

दृष्ट्वा तु मातुः कदनं स्व-लोष्टैस्
तस्यै ददौ द्वे सित-नारिकेले ।
वात्सल्य-भक्त्या सहसा शिशुर् यस्
तं मातृ-भक्तं प्रणमामि नित्यम् ॥ ११॥

dṛṣṭvā tu mātuḥ kadanaṁ sva-loṣṭais
tasyai dadau dve sita-nārikele
vātsalya-bhaktyā sahasā śiśur yas
taṁ mātṛ-bhaktaṁ praṇamāmi nityam

Seeing His mother suffering with a grave disease, with a son’s love the boy quickly brought her two white coconuts (for medicine). I repeatedly offer my respctful obeisances to Lord Gaurāṅga, who is His mother’s devotee.

Text 12

सन्न्यासार्थं गतवति गृहाद् अग्रजे विश्वरूपे
मिष्टालापैर् व्यथित-जनकं तोषयाम् आस तूर्णम् ।
मातुः शोकं पितरि विगते सान्त्वयाम् आस यश् च
तं गौराङ्गं परम-सुखदां मातृ-भक्तं स्मरामि ॥ १२॥

sannyāsārthaṁ gatavati gṛhād agraje viśvarūpe
miṣṭālāpair vyathita-janakaṁ toṣayām āsa tūrṇam
mātuḥ śokaṁ pitari vigate sāntvayām āsa yaś ca
taṁ gaurāṅgaṁ parama-sukhadāṁ mātṛ-bhaktaṁ smarāmi

When His elder brother Viśvarūpa left home to take sannyāsa, with sweet words Lord Gaurāṅga consoled His grief-stricken father, and when His father died, He consoled His grieving mother. I meditate on pleasing Lord Gaurāṅga, who is His mother’s devotee.

Text 13

लक्ष्मी-देवीं प्रणय-विधिना वल्लभाचार्य-कन्यां
अङ्गी-कुर्वन् गृह-मख-परः पूर्व-देशं जगाम ।
विद्यालापैर् बहु-धनम् अथो प्राप यः शास्त्र-वृत्तिस्
तं गौराङ्गम् गृह-पति-वरं धर्म-मूर्तिं स्मरामि ॥ १३॥

lakṣmī-devīṁ praṇaya-vidhinā vallabhācārya-kanyāṁ
aṅgī-kurvan gṛha-makha-paraḥ pūrva-deśaṁ jagāma
vidyālāpair bahu-dhanam atho prāpa yaḥ śāstra-vṛttis
taṁ gaurāṅgam gṛha-pati-varaṁ dharma-mūrtiṁ smarāmi

Following the sacred rites of marriage, He accepted Śrīmatī Lakṣmī-devī, the daughter of Vallabhācārya, and devotedly fulfilled His duties as a householder. A professional scholar, He traveled to East Bengal, and earned great wealth by lecturing. I meditate on Lord Gaurāṅga, the best of husbands and the form of religious duty.

Text 14

वाराणस्यां सुजन-तपनं सङ्गमय्य स्व-देशं
लब्ध्वा लक्ष्मी-विरह-वशतः शोक-तप्तां प्रसूतिम् ।
तत्त्वालापैः सुखद-वचनैः सान्त्वयाम् आस यो वै
तं गौराङ्गं विरति-सुखदं शान्त-मूर्तिं स्मरामि ॥ १४॥

vārāṇasyāṁ sujana-tapanaṁ saṅgamayya sva-deśaṁ
labdhvā lakṣmī-viraha-vaśataḥ śoka-taptāṁ prasūtim
tattvālāpaiḥ sukhada-vacanaiḥ sāntvayām āsa yo vai
taṁ gaurāṅgaṁ virati-sukhadaṁ śānta-mūrtiṁ smarāmi

He ordered pious Tapana Miśra to go and live in Benares. Returning home to find His mother mourning Lakṣmī-devī’s death, He consoled her with pleasing words describing the spiritual truth. I meditate on tranquil Lord Gaurāṅga, who gives the happiness of renunciation.

Text 15

मातुर् वाक्यात् परिणय-विधौ प्राप विष्णुप्रियां यो
गङ्गा-तीरे परिकर-जनैर् दिग्-जितो दर्प-हारी ।
रेमे विद्वज्-जन-कुल-मणिः श्री-नवद्वीपचन्द्रो
वन्दे ऽहं तं सकल-विषये सिंहम् अध्यापकानाम् ॥ १५॥

mātur vākyāt pariṇaya-vidhau prāpa viṣṇupriyāṁ yo
gaṅgā-tīre parikara-janair dig-jito darpa-hārī
reme vidvaj-jana-kula-maṇiḥ śrī-navadvīpa0candro
vande ‘haṁ taṁ sakala-viṣaye siṁham adhyāpakānām

At His mother’s request, He married Śrīmatī Viṣṇupriyā-devī. On the bank of the Ganges with His many disciples, He cut down the pride of Keśava Kaśmīrī, who had conquered all directions. The jewel of learned scholars and the moon of Navadvipa, He enjoyed many pastimes. I offer my respectful obeisances to Him, the lion among the scholars.

Text 16

विद्या-विलासैर् नव-खण्ड-मध्ये
सर्वान् द्विजान् यो विरराज जित्वा ।
स्मर्तांश् च नैयायिक-तान्त्रिकांस् च
तम् ज्ञान-रूपं प्रणमामि गौरम् ॥ १६॥

vidyā-vilāsair nava-khaṇḍa-madhye
sarvān dvijān yo virarāja jitvā
smartāṁś ca naiyāyika-tāntrikāṁs ca
tam jñāna-rūpaṁ praṇamāmi gauram

With playful logic defeating all brāhmaṇa smārtas, nayāyikas, and tāntrikas in Navadvīpa, He shone with great splendor. I offer my respectful obeisances to Lord Gaura, the form of transcendental knowledge.

Text 17

विप्र-पदोदकं पीत्वा
यो बभूव गतामयः ।
वर्णाश्रमाचर-पालं
तं स्मरामि महाप्रभुम् ॥ १७॥

vipra-padodakaṁ pītvā
yo babhūva gatāmayaḥ
varṇāśramācara-pālaṁ
taṁ smarāmi mahāprabhum

He became cured of a disease by drinking the water of a brāhmaṇa’s feet. I meditate on Lord Caitanya Mahāprabhu, the protector of varṇāśrama.

Text 18

प्रेत-क्षेत्रे द्विज-परिवृतः सर्व-देव-प्रणम्यो
मन्त्रं लेभे निज-गुरु-परिवक्त्रतो यो दशार्णम् ।
गौडं लब्ध्वा स्वम् अति-विकृति-च्छद्मनोवाच तत्त्वं
तं गौराङ्गं नव-रस-परं भक्त-मूर्तिं स्मरामि ॥ १८॥

preta-kṣetre dvija-parivṛtaḥ sarva-deva-praṇamyo
mantraṁ lebhe nija-guru-parivaktrato yo daśārṇam
gauḍaṁ labdhvā svam ati-vikṛti-cchadmanovāca tattvaṁ
taṁ gaurāṅgaṁ nava-rasa-paraṁ bhakta-mūrtiṁ smarāmi

Surrounded by brāhmaṇas and offered respects by all the demigods, He obtained the Hare Kṛṣṇa mantra from the mouth of His guru at Gayā. When He returned to Bengal, on the pretext of suffering from a grave disease He explained the actual truth. I meditate on Lord Gaurāṅga, the form of a devotee expert at tasting the nine nectars of devotion.

Text 19

भक्त्य्-आलापैर् निरवधि तदाद्वैत-मुख्या महन्तः
प्राप्ता यस्याश्रयम् अतिशयं कीर्तनाद्यैर् मुरारेः ।
नित्यानन्दोदय-घटनया यो बभूवेश-चेष्टो
वन्दे गौरं नयन-सुखदं दक्षिणं षड्-भुजं तम् ॥ १९॥

bhakty-ālāpair niravadhi tadādvaita-mukhyā mahantaḥ
prāptā yasyāśrayam atiśayaṁ kīrtanādyair murāreḥ
nityānandodaya-ghaṭanayā yo babhūveśa-ceṣṭo
vande gauraṁ nayana-sukhadaṁ dakṣiṇaṁ ṣaḍ-bhujaṁ tam

Ceaselessly discussing the truth of devotional service, the great devotees headed by Advaita Acārya took shelter of Him by chanting Lord Murāri’s holy names. When Nityānanda came, Gaura displayed the Supreme Personality of Godhead’s pastimes. I offer my respectful obeisances to all-powerful Lord Gaura who, revealing His six-armed form, delights the eyes.

Text 20

यः कोल-रूप-धृग् अहो वरणीय-मूर्तिर्
गुप्ते कृपां च महतीं सहसा चकार
तम् व्यास-पूजन-विधौ बलदेव-भावान्
माध्वीक-याचन-परं परमं स्मरामि ॥ २०॥

yaḥ kola-rūpa-dhṛg aho varaṇīya-mūrtir
gupte kṛpāṁ ca mahatīṁ sahasā cakāra
tam vyāsa-pūjana-vidhau baladeva-bhāvān
mādhvīka-yācana-paraṁ paramaṁ smarāmi

Suddenly displaying Lord Varāha’s handsome form, He was very merciful to Murāri Gupta. During the worship of Vyāsa He became Balarāma and began to call for mādhvīka liquor. I meditate on Him, the Supreme Personality of Godhead.