Gaurāṅga-līlā-smaraṇa-maṅgala-stotram – Part 2

Text 21

अद्वैतचन्द्र-विभुना सगणेन भक्त्या
नित्यं च कृष्ण-मनुना परिपूज्यते यः ।
श्रीवास-मन्दिर-निधिं परिपूर्ण-तत्त्वं
तं श्रीधरादि-महतां शरणं स्मरामि ॥ २१॥

advaita-candra-vibhunā sagaṇena bhaktyā
nityaṁ ca kṛṣṇa-manunā paripūjyate yaḥ
śrīvāsa-mandira-nidhiṁ paripūrṇa-tattvaṁ
taṁ śrīdharādi-mahatāṁ śaraṇaṁ smarāmi

Confident that Lord Caitanya is in reality Lord Kṛṣṇa, Lord Advaita-candra and His associates worshiped Him at Śrīvāsa’s house. I remember Lord Caitanya, the Supreme Personality of Godhead, the shelter of Śrīdhara and the other devotees.

Text 22

श्रीवास-फाल्यं यवनं विशोढ्य
चक्रे सुभक्तं स्वगुणं प्रदर्श्य ।
प्रेम्णा सुमत्तो विषयाद् विरक्तो
यस् तं प्रभुं गौर-विधुं स्मरामि ॥ २२॥

śrīvāsa-phālyaṁ yavanaṁ viśoḍhya
cakre subhaktaṁ svaguṇaṁ pradarśya
premṇā sumatto viṣayād virakto
yas taṁ prabhuṁ gaura-vidhuṁ smarāmi

Revealing His transcendental qualities, He purified Śrīvāsa’s Muslim servant and transformed him into a pure devotee. I meditate on the golden moon of Lord Gaura, who is free of all material desire and maddened with pure love.

Text 23

स्री-राम-रूप-धृग् अहो भिषजो मुरारेः
श्रूत्वा स्तवं रघुपतेर् मुदम् आप यो वै ।
चक्रे कुसङ्ग-रहितं कृपया मुकुन्दं
तं शुद्ध-भक्ति-रसद-प्रवरं स्मरामि ॥ २३॥

srī-rāma-rūpa-dhṛg aho bhiṣajo murāreḥ
śrūtvā stavaṁ raghupater mudam āpa yo vai
cakre kusaṅga-rahitaṁ kṛpayā mukundaṁ
taṁ śuddha-bhakti-rasada-pravaraṁ smarāmi

Happy to hear physician Murāri Gupta’s prayers glorifying Lord Rāma, He assumed the form of Lord Rāma. He also mercifully freed the devotee Mukunda from bad association. I meditate on Him, the philanthropist that gives the sweet nectar of pure devotional service.

Text 24

अज्ञापया च भगवान् अवधूत-दासौ
दानाय गोकुल-पतेर् नगरेषु नाम्नाम् ।
सर्वत्र जीव-निचयेषु परावरेषु
यस् तं स्मरामि पुरुषं करुणावतारम् ॥ २४॥

ajñāpayā ca bhagavān avadhūta-dāsau
dānāya gokula-pater nagareṣu nāmnām
sarvatra jīva-nicayeṣu parāvareṣu
yas taṁ smarāmi puruṣaṁ karuṇāvatāram

The Lord ordered His two avadhūta devotees (Lord Nityānanda and Haridāsa Ṭhākura) to give the holy names of Lord Kṛṣṇa, the master of Gokula, to all living entities, high and low, in all towns and villages, everywhere. I meditate on Lord Caitanya, the Supreme Personality of Godhead, who mercifully descended to this world.

Text 25

यो ऽद्वैत-सद्म विचलन् सह चाग्रजेन
सन्न्यास-धर्म-रहितं ध्वजिनं सुरापम् ।
तत्त्वं विशुद्धम् अवदल् ललिताख्य-पुर्यां
तं शुद्ध-भक्ति-निलयं शिवदं स्मरामि ॥ २५॥

yo ‘dvaita-sadma vicalan saha cāgrajena
sannyāsa-dharma-rahitaṁ dhvajinaṁ surāpam
tattvaṁ viśuddham avadal lalitākhya-puryāṁ
taṁ śuddha-bhakti-nilayaṁ śivadaṁ smarāmi

Going with His elder brother to Advaita Acārya’s home, He spoke the pure truth to a wine-drinking hypocrite-sannyāsī in Lalita-purī. I meditate on Lord Caitanya, the auspicious abode of pure devotional service.

Text 26

यो ऽद्वैतवाद-शठताश्रित-देशिकस्य
पृष्ठं व्यतादयद् अहो सहसा हरिर् यः ।
प्रेम्णापि भक्ति-पथगं च चकार तं तं
माया-हरं सुविमलं सततं स्मरामि ॥ २६॥

yo ‘dvaitavāda-śaṭhatāśrita-deśikasya
pṛṣṭhaṁ vyatādayad aho sahasā harir yaḥ
premṇāpi bhakti-pathagaṁ ca cakāra taṁ taṁ
māyā-haraṁ suvimalaṁ satataṁ smarāmi

When Advaita Acārya began to preach the fraud known as impersonal monism, Lord Caitanya suddenly started to beat Him on the back, lovingly forcing Him again to the path of devotional service. I eternally meditate on Lord Caitanya, who removes the illusions of māyā.

Text 27

श्री-रूप-द्ःर्ग् भजन-सागर-मग्न-नृभ्यो
यश् चन्द्रशेखर-गृहे प्रददौ स्व-दुग्धम् ।
स्वां दर्शयन् विजयम् उद्धरति स्व भूतिं
तं सर्व-शक्ति-विभवाश्रयणं स्मरामि ॥ २७॥

śrī-rūpa-dḥrg bhajana-sāgara-magna-nṛbhyo
yaś candraśekhara-gṛhe pradadau sva-dugdham
svāṁ darśayan vijayam uddharati sva bhūtiṁ
taṁ sarva-śakti-vibhavāśrayaṇaṁ smarāmi

At Candraśekhara’s house He manifested the form of Lakṣmī-devī and fed with His milk the devotees present, who were all plunged in the ocean of pure devotional service. He showed His transcendental opulences to Vijaya Dāsa and delivered him. I meditate on Lord Gaurāṅga, the abode of all transcendental potencies and opulences.

Text 28

निद्रा-त्यागः स्नपनम् अशनं गोद्रुमादौ विहारो
ग्रामे ग्रामे विचरणम् अहो कीर्तनं चाल्प-निद्रा ।
यामे यामे क्रम-नियमतो यस्य भक्तैर् बभूवुस्
तं गौराङ्गं भजन-सुखदं ह्य् अष्ट-यामं स्मरामि ॥ २८॥

nidrā-tyāgaḥ snapanam aśanaṁ godrumādau vihāro
grāme grāme vicaraṇam aho kīrtanaṁ cālpa-nidrā
yāme yāme krama-niyamato yasya bhaktair babhūvus
taṁ gaurāṅgaṁ bhajana-sukhadaṁ hy aṣṭa-yāmaṁ smarāmi

Accompanied by His devotees, He travelled to Godruma and many other villages, where He enjoyed many pastimes, bathed, ate, and continually chanted the holy names, hardly sleeping. Throughout the entire day I meditate on Lord Gaurāṅga, who grants the happiness of pure devotional service.

Text 29

यो वै सङ्कीर्तन-परिकरैः स्रीनिवासादि-सङ्घैस्
तत्रत्यानां पतित-जगदानन्द-मुख्य-द्विजानाम् ।
दुर्वृत्तानाम् हृदय-विवरं प्रेम-पूर्णं चकार
तं गौराङ्गं पतित-शरणं प्रेम-सिन्धुं स्मरामि ॥ २९॥

yo vai saṅkīrtana-parikaraiḥ srīnivāsādi-saṅghais
tatratyānāṁ patita-jagadānanda-mukhya-dvijānām
durvṛttānām hṛdaya-vivaraṁ prema-pūrṇaṁ cakāra
taṁ gaurāṅgaṁ patita-śaraṇaṁ prema-sindhuṁ smarāmi

Accompanied by His saṅkīrtana party headed by Śrīnivāsa Acārya, He filled with pure love of God the hearts of Jagadānanda Vipra and many other fallen and sinful brāhmaṇas there. I meditate on Lord Gaurāṅga, who is an ocean of pure love of God and the shelter of the fallen.

Text 30

भावावेशैर् निखिल-सुजनान् शिक्षयाम् आस भक्तिं
तेषाम् दोषान् सदय-हृदयो मार्जयाम् आस साक्षात् ।
भक्ति-व्याख्यां सुजन-समितौ यो मुकुन्दश् चकार
तं गौराङ्गं स्वजन-कलुष-क्षन्ति-मूर्तिं स्मरामि ॥ ३०॥

bhāvāveśair nikhila-sujanān śikṣayām āsa bhaktiṁ
teṣām doṣān sadaya-hṛdayo mārjayām āsa sākṣāt
bhakti-vyākhyāṁ sujana-samitau yo mukundaś cakāra
taṁ gaurāṅgaṁ svajana-kaluṣa-kṣanti-mūrtiṁ smarāmi

By being filled with ecstatī love He taught devotion to all the devotees. Merciful at heart, He washed away their faults. The giver of liberation, He explained devotional service in the company of devotees. I mediate on Lord Gaurāṅga, the form of forgiveness of the devotees’ faults.

Text 31

यो वै सङ्कीर्तन-सुख-रिपुं चान्दकाजीं विमुच्य
लास्योल्लसैर् नगर-निचये कृष्ण-गीतं चकार ।
वारं वारं कलि-गद-हरं श्री-नवद्वीप-धाम्नि
तं गौराङ्गं नतन-विवशं दीर्घ-बाहुं स्मरामि ॥ ३१॥

yo vai saṅkīrtana-sukha-ripuṁ cāndakājīṁ vimucya
lāsyollasair nagara-nicaye kṛṣṇa-gītaṁ cakāra
vāraṁ vāraṁ kali-gada-haraṁ śrī-navadvīpa-dhāmni
taṁ gaurāṅgaṁ natana-vivaśaṁ dīrgha-bāhuṁ smarāmi

After liberating Cānda Kāzī, the great enemy of the bliss of saṅkīrtana, again and again the Lord danced and chanted Kṛṣṇa’s holy name in all the towns and villages. I meditate on Lord Gaurāṅga, who cured Kali’s disease, whose arms are very long, and who ecstatically dances in Navadvīpa-dhāma.

Text 32

गङ्गा-दासो मुररिपु-भिषक् श्रीधरः शुक्ल-वस्त्रः
सर्वे यस्य प्रणति-निरतः प्रेम-पूर्णा बभूवुः ।
यस्योच्छिष्टाशन-सुरतिका श्रील-नारायणी च
तं गौराङ्गं परम-पुरुषं दिव्य-मूर्तिं स्मरामि ॥ ३२॥

gaṅgā-dāso muraripu-bhiṣak śrīdharaḥ śukla-vastraḥ
sarve yasya praṇati-nirataḥ prema-pūrṇā babhūvuḥ
yasyocchiṣṭāśana-suratikā śrīla-nārāyaṇī ca
taṁ gaurāṅgaṁ parama-puruṣaṁ divya-mūrtiṁ smarāmi

Gaṅga Dāsa, the physician Murāri Gupta, Kholaveca Śrīdhara, and Śuklāmbara Brahmacārī were full of love and devotion for Him. Śrīla Nārāyaṇī-devī was delighted to eat the remnants of His meal. I meditate on Lord Gaurāṅga, the supreme person, whose form is splendid and transcendental.

Text 33

श्रीवासस्य प्रणय-विवशस् तस्य सूनोर् गतासोर्
वक्त्रात् तत्त्वं परम-शुभदं श्रावयाम् आस तस्मै ।
तद्-दासेभ्यो ऽपि च शुभ-मतिं दत्तवान् यः परात्मा
वन्दे गौरं कुहक-रहितं जीव-निस्तारकं तम् ॥ ३३॥

śrīvāsasya praṇaya-vivaśas tasya sūnor gatāsor
vaktrāt tattvaṁ parama-śubhadaṁ śrāvayām āsa tasmai
tad-dāsebhyo ‘pi ca śubha-matiṁ dattavān yaḥ parātmā
vande gauraṁ kuhaka-rahitaṁ jīva-nistārakaṁ tam

Overwhelmed with love, He made Śrīvāsa Ṭhākura hear the supremely auspicious truth from the mouth of his dead son. I bow down before Lord Gaura, the Supreme Personality of Godhead, who is free of all duplicity, who delivers the living entities, and who gives to His servants an auspicious conception of life.

Text 34

गोपी-भावात् परम-विवशो दण्ड-हस्तः परेशो
वादासक्तान् अति-जड-मतींस् ताडयाम् आस मूढान् ।
तस्मात् ते यत्-प्रतिभटतया वैर-भावान् अतन्वन्
तं गौराङ्गं विमुख-कदने दिव्य-सिंहं स्मरामि ॥ ३४॥

gopī-bhāvāt parama-vivaśo daṇḍa-hastaḥ pareśo
vādāsaktān ati-jaḍa-matīṁs tāḍayām āsa mūḍhān
tasmāt te yat-pratibhaṭatayā vaira-bhāvān atanvan
taṁ gaurāṅgaṁ vimukha-kadane divya-siṁhaṁ smarāmi

When He was overwhelmed by the gopīs’ love, some fools criticized Him. When with stick in hand the Lord struck them, they became enemies and planned their revenge. I meditate on Lord Gaurāṅga, who became a splendid lion to punish those averse to Him.

Text 35

तेषाम् पाप-प्रशमन-मतिः कण्टके माघ-मासे
लोकेशाक्षिप्रम-वयसि यः केशवान् न्यास-लिङ्गम् ।
लेभे लोके परम-विदुषां पूजनीयो वरेण्यस्
तं चैतन्यं कच-विरहितं दण्ड-हस्तं स्मरामि ॥ ३५॥

teṣām pāpa-praśamana-matiḥ kaṇṭake māgha-māse
lokeśākṣiprama-vayasi yaḥ keśavān nyāsa-liṅgam
lebhe loke parama-viduṣāṁ pūjanīyo vareṇyas
taṁ caitanyaṁ kaca-virahitaṁ daṇḍa-hastaṁ smarāmi

With a mind to remove their offenses, when He was twenty-four years old He accepted sannyāsa from Keśava Bhāratī at Katwa in the month of Māgha. I meditate on Lord Caitanya, who is worshiped by the learned, His head shaved and a daṇḍa in His hand.

Text 36

त्यक्त्वा गेहं स्वजन-सहितं श्री-नवद्वीप-भूमौ
नित्यानन्द-प्रणय-वशगः कृष्ण-चैतन्यचन्द्रः ।
भ्रामं भ्रामं नगरम् अग्मा छान्तिपूर्वं पुरं यस्
तं गौराङ्गं व्रज-जिगमिषाविष्ट-मूर्तिं स्मरामि ॥ ३६॥

tyaktvā gehaṁ svajana-sahitaṁ śrī-navadvīpa-bhūmau
nityānanda-praṇaya-vaśagaḥ kṛṣṇa-caitanyacandraḥ
bhrāmaṁ bhrāmaṁ nagaram agmā chāntipūrvaṁ puraṁ yas
taṁ gaurāṅgaṁ vraja-jigamiṣāviṣṭa-mūrtiṁ smarāmi

Renouncing His home and relatives in Navadvīpa, and conquered by Nityānanda’s love, Kṛṣṇa Caitanyacandra wandered to the town of Śāntipura. I meditate on Lord Gaurāṅga, who wished to go to Vraja.

Text 37

तत्रानीतात्ट् अजित-जननी हर्ष-शोकाकुला सा
भिक्षां दत्त्वा कतिपय-दिवा पालयाम् आस सूनुम् ।
भक्त्या यस् तद्-विधिम् अनुसरन् क्षेत्र-यात्रां चकार
तं गौराङ्गम् भ्रमण-कुशलं न्यासि-राजं स्मरामि ॥ ३७॥

tatrānītātṭ ajita-jananī harṣa-śokākulā sā
bhikṣāṁ dattvā katipaya-divā pālayām āsa sūnum
bhaktyā yas tad-vidhim anusaran kṣetra-yātrāṁ cakāra
taṁ gaurāṅgam bhramaṇa-kuśalaṁ nyāsi-rājaṁ smarāmi

The Lord’s mother was brought there. Simultaneously joyful and grieving, she fed and protected her son for some days. Devotedly obeying His mother’s orders, the Lord went to Jagannātha Purī. I meditate on Lord Gaurāṅga, whose journey made the entire country auspicious, and who is the king of sannyāsīs.

Text 38

नित्यानन्दो विबुध-जगदानन्द-दामोदरौ च
लीला-गाने परम-निपुणो दत्त-सूनुर् मुकुन्दः ।
एते भक्ताश् चरण-मधुपा येन सार्धं प्रचेलुस्
तं गौराङ्गं प्रणत-पटल-प्रेष्ठ-मूर्तिं स्मरामि ॥ ३८॥

nityānando vibudha-jagadānanda-dāmodarau ca
līlā-gāne parama-nipuṇo datta-sūnur mukundaḥ
ete bhaktāś caraṇa-madhupā yena sārdhaṁ pracelus
taṁ gaurāṅgaṁ praṇata-paṭala-preṣṭha-mūrtiṁ smarāmi

He journeyed with With Nityānanda, intelligent Jagadānanda, Dāmodara, and Mukunda Datta, who was expert in singing about Kṛṣṇa’s pastimes, all devoted bumblebees drinking the honey of the Lord’s feet. I meditate on Lord Gaurāṅga, whose form is most dear to the devotees.

Text 39

त्यक्त्वा गङ्गा-तट-जन-पदांश् चाम्बु-लिङ्गं महेशम्
ओढ्रे देशे रमण-विपिने क्षीर-चौरं च वीक्ष्य ।
श्री-गोपालं कटक-नगरे यो ददर्शात्म-रूपं
तं गौराङ्गं स्व-भजन-परं भक्त-मूर्तिं स्मरामि ॥ ३९॥

tyaktvā gaṅgā-taṭa-jana-padāṁś cāmbu-liṅgaṁ maheśam
oḍhre deśe ramaṇa-vipine kṣīra-cauraṁ ca vīkṣya
śrī-gopālaṁ kaṭaka-nagare yo dadarśātma-rūpaṁ
taṁ gaurāṅgaṁ sva-bhajana-paraṁ bhakta-mūrtiṁ smarāmi

Leaving the Ganges shore and the water form of Lord Maheśa, in the beautiful gardens of Orissa He saw Kśīra-cora Gopīnātha, and in the village of Katwa He saw His own form of Lord Sākṣi-Gopāla. I meditate on Lord Gaurāṅga, who become absorbed in His own devotional service.

Text 40

एकाम्राख्ये पशुपति-वने रुद्र-लिङ्गं प्रणम्य
यातः कापोतक-शिव-पुरं स्वस्य दण्डं विहाय ।
नित्यानन्दस् तु तद्-अवसरे यस्य दण्डं बभञ्ज
तं गौराङ्गं कपट-मनुजं भक्त-भक्तं स्मरामि ॥ ४०॥

ekāmrākhye paśupati-vane rudra-liṅgaṁ praṇamya
yātaḥ kāpotaka-śiva-puraṁ svasya daṇḍaṁ vihāya
nityānandas tu tad-avasare yasya daṇḍaṁ babhañja
taṁ gaurāṅgaṁ kapaṭa-manujaṁ bhakta-bhaktaṁ smarāmi

In the forest of Ekāmra He offered obeisances to a śiva-liṅga. When He went to the auspicious town of Kāpotaka and set down His daṇḍa, Nityānanda broke it. I meditate on Lord Gaurāṅga, who is disguised as a human being and who is a devotee of His devotees.