Gaurāṅga-līlā-smaraṇa-maṅgala-stotram – Part 3

Text 41

भग्ने दण्डे कपट-कुपितस् तान् विहाय स्व-वर्गान्
एको नीलाचलपति-पुरं प्राप्य तूर्णं प्रभुर् यः ।
भावावेशं परमम् अगमात् कृष्ण-रूपं विलोक्य
तं गौराङ्गं पुरट-वपुषं न्यस्त-दण्डं स्मरामि ॥ ४१॥

bhagne daṇḍe kapaṭa-kupitas tān vihāya sva-vargān
eko nīlācalapati-puraṁ prāpya tūrṇaṁ prabhur yaḥ
bhāvāveśaṁ paramam agamāt kṛṣṇa-rūpaṁ vilokya
taṁ gaurāṅgaṁ puraṭa-vapuṣaṁ nyasta-daṇḍaṁ smarāmi

Pretending to be angry when His daṇḍa was broken, the Lord left His associates and quickly went alone to Jagannātha Purī. Seeing Lord Kṛṣṇa’s form, He became filled with ecstatic love. I meditate on golden Lord Gaurāṅga, who gave up His daṇḍa.

Text 42

भावास्वाद-प्रकट-समये सार्वभौमस्य सेवा
तस्यानर्थान् प्रकृति-विपुलान् नाशयाम् आस सर्वान् ।
तस्माद् यस्य प्रबल-कृपया वैष्णवो ऽभूत् स चापि
तं वेदार्थ-प्रचरण-विधौ तत्त्व-मूर्तिं स्मरामि ॥ ४२॥

bhāvāsvāda-prakaṭa-samaye sārvabhaumasya sevā
tasyānarthān prakṛti-vipulān nāśayām āsa sarvān
tasmād yasya prabala-kṛpayā vaiṣṇavo ‘bhūt sa cāpi
taṁ vedārtha-pracaraṇa-vidhau tattva-mūrtiṁ smarāmi

Sārvabhauma’s service when the Lord was tasting the ecstasy of love destroyed all unwanted material impurities in his heart, and by the Lord’s powerful mercy he became a Vaiṣṇava. I meditate on Lord Gaurāṅga, the form of preaching the Vedic truth.

Text 43

तत्रोषित्वा कतिपय-दिवा दक्षिणात्यं जगाम
कूर्मक्षेत्रे गद-विरहितं वासुदेवं चकार ।
रामानन्दे विजय-नगरे प्रेम-सिन्धुं ददौ यस्
तं गौराङ्गम् जन-सुख-करं तीर्थ-मूर्तिं स्मारामि ॥ ४३॥

tatroṣitvā katipaya-divā dakṣiṇātyaṁ jagāma
kūrma-kṣetre gada-virahitaṁ vāsudevaṁ cakāra
rāmānande vijaya-nagare prema-sindhuṁ dadau yas
taṁ gaurāṅgam jana-sukha-karaṁ tīrtha-mūrtiṁ smārāmi

After staying there for some days, He went to the South. At Kūrma-kṣetra He cured the leper Vāsudeva, and at Vijaya-nagara He gave Rāmānanda Rāya the ocean of pure love of God. I meditate on Lord Gaurāṅga, who gives great pleasure to the people, and who is the personified form of all holy places.

Text 44

देशे देशे सुजन-निचये प्रेम विस्तारयन् यो
रङ्गक्षेत्रे कतिपय-दिवा भट्ट-फल्यम् अवत्सीत् ।
भट्टाचार्यान् परम-कृपया कृष्ण-भक्तांस् चकार
तं गोपालालय-सुख-निधिं गौर-मुर्तिं स्मरामि ॥ ४४॥

deśe deśe sujana-nicaye prema vistārayan yo
raṅgakṣetre katipaya-divā bhaṭṭa-phalyam avatsīt
bhaṭṭācāryān parama-kṛpayā kṛṣṇa-bhaktāṁs cakāra
taṁ gopālālaya-sukha-nidhiṁ gaura-murtiṁ smarāmi

Distributing pure love of Kṛṣṇa wherever He went, He stayed for some days with Veṅkaṭa Bhaṭṭa’s family in Raṅgakṣetra. He mercifully made the Bhaṭṭācaryas devotees of Lord Kṛṣṇa. I meditate on Lord Gaura, who is an ocean of happiness for the home of Gopāla Bhaṭṭa.

Text 45

बौद्धान् जैनान् भजन-रहितान् तत्त्ववादाहतांश् च
मायावाद-ह्रद-निपतितान् शुद्ध-भक्ति-प्रचारैः ।
सर्वांश् चैतान् भजन-कुशलान् यश् चकारात्म-शक्त्या
वन्दे ऽहं तं बहु-मत-धियां पावनं गौरचन्द्रम् ॥ ४५॥

bauddhān jainān bhajana-rahitān tattvavādāhatāṁś ca
māyāvāda-hrada-nipatitān śuddha-bhakti-pracāraiḥ
sarvāṁś caitān bhajana-kuśalān yaś cakārātma-śaktyā
vande ‘haṁ taṁ bahu-mata-dhiyāṁ pāvanaṁ gaura-candram

By preaching pure devotional service and by His own transcendental potency, He converted all the Buddhists, Jains, atheists, Tattvavādīs, and persons fallen into the lake of māyāvāda philosophy, into auspicious pure devotees of the Lord. I offer my respectful obeisances to Lord Gaura-candra, the purifier of the mental speculators.

Text 46

दत्त्वानन्दं कलि-मल-हरं दक्षिणाट्येभ्य ईशो
नीत्वा ग्रन्थौ भजन-विषयौ कृष्ण-दासेन सार्धम् ।
आलालेशालय-पथ-गतो नील-शैलं ययौ यास्
तं गौराङ्गं प्रमुदित-मतिं भक्त-पालं स्मरामि ॥ ४६॥

dattvānandaṁ kali-mala-haraṁ dakṣiṇāṭyebhya īśo
nītvā granthau bhajana-viṣayau kṛṣṇa-dāsena sārdham
ālāleśālaya-patha-gato nīla-śailaṁ yayau yās
taṁ gaurāṅgaṁ pramudita-matiṁ bhakta-pālaṁ smarāmi

After giving to the people of the South the bliss that removes the impurities of Kali, accompanied by Kṛśna dāsa, and bringing two devotional books (Brahma-saṁhitā and Kṛṣṇa-karṇāmṛta), He went to Jagannātha Purī on the road to Alālanātha. I meditate on Lord Gaurāṅga, the jubilant protector of the devotees.

Text 47

काशी-मिश्र-द्विज-वर-गृहे शुद्ध-चामीकराभो
वासं चक्रे स्वजन-निकरैर् यः स्वरूप-प्रधानैः ।
नामानन्दं सकल-समये सर्व-जीवाय यो ऽदात्
तम् गौराङ्गं स्वजन-सहितं फुल्ल-मूर्तिं स्मरामि ॥ ४७॥

kāśī-miśra-dvija-vara-gṛhe śuddha-cāmīkarābho
vāsaṁ cakre svajana-nikarair yaḥ svarūpa-pradhānaiḥ
nāmānandaṁ sakala-samaye sarva-jīvāya yo ‘dāt
tam gaurāṅgaṁ svajana-sahitaṁ phulla-mūrtiṁ smarāmi

As splendid as pure gold, He stayed the brāhmaṇa Kāśī Miśra’s house. Accompanied by Svarūpa Dāmodara and other associates, He always gave to everyone the spiritual bliss of the holy name. I meditate on Lord Gaurāṅga, whose jubilant form is surrounded by His associates.

Text 48

नीलागेशे रथम् अधिगते वैष्णवैर् यस् तद्-अग्रे
नृत्यन् गायन् हरि-गुण-गणं प्लावयं आस सर्वान् ।
प्रेम्णौढ्रीयान् गजपति-मुखान् सेवकान् शुद्ध-भक्तांस्
तं गौराङ्गं स्व-सुख-जलधिं भाव-मूर्तिं स्मरामि ॥ ४८॥

nīlāgeśe ratham adhigate vaiṣṇavair yas tad-agre
nṛtyan gāyan hari-guṇa-gaṇaṁ plāvayaṁ āsa sarvān
premṇauḍhrīyān gajapati-mukhān sevakān śuddha-bhaktāṁs
taṁ gaurāṅgaṁ sva-sukha-jaladhiṁ bhāva-mūrtiṁ smarāmi

Dancing and singing Lord Hari’s glories with the devotees as Jagannātha rode on His chariot before them, He flooded with love King Pratāprarudra and the other pure devotees of Orissa. I meditate on Lord Gaurāṅga, who is an ocean of transcendental bliss and the personification of ecstatī love of God.

Text 49

ओढ्र-देशाद् ययौ गौडं
सीमायाम् उत्कलस्य यः ।
हित्वौढ्र-पार्श्वदान् देवस्
तं स्मरामि शची-सुतम् ॥ ४९॥

oḍhra-deśād yayau gauḍaṁ
sīmāyām utkalasya yaḥ
hitvauḍhra-pārśvadān devas
taṁ smarāmi śacī-sutam

Leaving His Orissan associates at the border, He went to Bengal. I meditate Śacī-devī’s divine son.

Text 50

श्रीवासं वासुदेवं च
राघवं स्व-स्व-मन्दिरे ।
दृष्ट्वा शान्तिपुरं यातो
यस् तं गौरं स्मराम्य् अहम् ॥ ५०॥

śrīvāsaṁ vāsudevaṁ ca
rāghavaṁ sva-sva-mandire
dṛṣṭvā śāntipuraṁ yāto
yas taṁ gauraṁ smarāmy aham

I meditate on Lord Gaura, who saw Śrīvāsa Ṭhākura, Vāsudeva dāsa, and Rāghava Paṇḍita at their homes, and then went on to Śāntipura.

Text 51

श्री-विद्यानगरे गच्छन्
विद्यावाचस्पतेर् गृहम् ।
कुलियायां नवद्वीपे
ययौ यस् तम् अहं भजे ॥ ५१॥

śrī-vidyānagare gacchan
vidyāvācaspater gṛham
kuliyāyāṁ navadvīpe
yayau yas tam ahaṁ bhaje

I worship Lord Gaura, who visited the home of Vidyāvācaspati dāsa in Vidyānagara and then went to Kuliya’-grāma and Navadvīpa.

Text 52

विद्या-रूपोद्भव-धन-जनैर् या न लभ्या नरेण
तं चैतन्य-प्रभुवर-कृपां दैन्य-भावाद् अवाप ।
देवानन्दः कुलिय-नगरे यस्य भक्तान् प्रपूज्य
वन्दे गौरं विमद-विदुषां शुद्ध-भक्त्य्-एक-लभ्यम् ॥ ५२॥

vidyā-rūpodbhava-dhana-janair yā na labhyā nareṇa
taṁ caitanya-prabhuvara-kṛpāṁ dainya-bhāvād avāpa
devānandaḥ kuliya-nagare yasya bhaktān prapūjya
vande gauraṁ vimada-viduṣāṁ śuddha-bhakty-eka-labhyam

Because he humbly worshiped the devotees, Devānanda in Kuliya-nagara attained Lord Caitanya Mahāprabhu’s mercy, which cannot be purchased by any amount of wealth, followers, beauty or learning. I bow down before Lord Gaura, who is only attained by the pure devotional service of the pure and the wise.

Text 53

वृन्दारण्येक्षण-कपटतो गौड-देशे प्रसूतिं
दृष्ट्वा स्नेहाद् यवन-कवलात् साग्रजं रूपम् एव ।
उद्धृत्यौढ्रं पुनर् अपि ययौ यः स्वतन्त्रः परात्मा
तं गौराङ्गं स्वजन-तरणे हृष्ट-चित्तं स्मरामि ॥ ५३॥

vṛndāraṇyekṣaṇa-kapaṭato gauḍa-deśe prasūtiṁ
dṛṣṭvā snehād yavana-kavalāt sāgrajaṁ rūpam eva
uddhṛtyauḍhraṁ punar api yayau yaḥ svatantraḥ parātmā
taṁ gaurāṅgaṁ svajana-taraṇe hṛṣṭa-cittaṁ smarāmi

On the pretext of going to see Vṛndāvana, He affectionately saw His mother in the land of Bengal, delivered Rūpa Gosvāmī and his elder brother (Sanātana Gosvāmī, from the mouth of the moslems, and then returned to Orissa. I meditate on Lord Gaurāṅga, the independent Supreme Personality of Godhead, whose heart becomes joyful to deliver the devotees.

Text 54

सङ्गं हित्वा बहु-विध-नृणां भद्रम् एकं गृहीत्वा
यात्रां वृन्दावन-दृढ-मतिर् यस् चकारात्म-तन्त्रः ।
ऋक्ष-व्यघ्र-प्रभृतिक-पशून् मादयित्वात्म-शक्त्या
तं स्वानन्दैः पशु-मति-हरं गौरचन्द्रं स्मरामि ॥ ५४॥

saṅgaṁ hitvā bahu-vidha-nṛṇāṁ bhadram ekaṁ gṛhītvā
yātrāṁ vṛndāvana-dṛḍha-matir yas cakārātma-tantraḥ
ṛkṣa-vyaghra-prabhṛtika-paśūn mādayitvātma-śaktyā
taṁ svānandaiḥ paśu-mati-haraṁ gauracandraṁ smarāmi

Leaving the association of many devotees, taking only Balabhadra Bhaṭṭācārya with Him, and by His transcendental potency making the bears, tigers, and other wild animals mad with bliss, the independent Lord journeyed, His heart fixed on Vṛndāvana. I meditate on Lord Gaura-candra, who enchanted the minds of the animals with His own spiritual bliss.

Text 55

वृन्दारण्ये गिरिवर-नदी-ग्राम-राजीर् विलोक्य
पूर्व-कृईडा-स्मरण-विवशो भाव-पुञ्जैर् मुमोह ।
तस्माद् भद्रो व्रज-विपिनतश् चालयाम् आस यं च
तं गौराङ्गं निज-जन-वशं दीन-मूर्तिं स्मरामि ॥ ५५॥

vṛndāraṇye girivara-nadī-grāma-rājīr vilokya
pūrva-kṛīḍā-smaraṇa-vivaśo bhāva-puñjair mumoha
tasmād bhadro vraja-vipinataś cālayām āsa yaṁ ca
taṁ gaurāṅgaṁ nija-jana-vaśaṁ dīna-mūrtiṁ smarāmi

Seeing the hills, rivers, and villages in Vṛndāvana, He fainted, overcome with ecstatī love by remembering His pastimes there before. For this reason Balabhadra made Him leave the forests of Vraja. I meditate on Lord Gaurāṅga, who was submissive to His devotee and overcome with ecstasy.

Text 56

भावावेशं पथि परम् अहो वीक्ष्य तं भाग्यवन्तो
म्लेच्छाः केची छुभ-मति-बलाल् लेभिरे यत्-प्रसादम् ।
भक्तास् ते च प्रणय-वशगा यत्-प्रसादाद् बभूवुस्
तं गौराङ्गं जनि-मल-हरं शुद्ध-मूर्तिं स्मरामि ॥ ५६॥

bhāvāveśaṁ pathi param aho vīkṣya taṁ bhāgyavanto
mlecchāḥ kecī chubha-mati-balāl lebhire yat-prasādam
bhaktās te ca praṇaya-vaśagā yat-prasādād babhūvus
taṁ gaurāṅgaṁ jani-mala-haraṁ śuddha-mūrtiṁ smarāmi

Seeing Him overcome with ecstasy, some fortunate mlecchas, because of their pure hearts, obtained His mercy. By His mercy they became pure devotees, overcome with love. I meditate on supremely pure Lord Gaurāṅga, who removes the impurity of low birth.

Text 57

पुण्ये गङ्गा-तपनतनया-सङ्गमे तीर्थ-वर्ये रूपं
विद्यां पर-रस-मयीं शिक्षयाम् आस यो वै ।
प्रेमाणं गोकुलपति-गतं वल्लभाख्यं बुधं च
तं गौराङ्गं रस-गुरु-मणिं शास्त्र-मूर्तिं स्मरामि ॥ ५७॥

puṇye gaṅgā-tapanatanayā-saṅgame tīrtha-varye rūpaṁ
vidyāṁ para-rasa-mayīṁ śikṣayām āsa yo vai
premāṇaṁ gokulapati-gataṁ vallabhākhyaṁ budhaṁ ca
taṁ gaurāṅgaṁ rasa-guru-maṇiṁ śāstra-mūrtiṁ smarāmi

At the sacred junction of the Gaṅga’ and Yamunā, He taught to Śrīla Rūpa Gosvāmī the nectar of transcendental mellows, and to wise Vallabhācārya pure love for the master of Gokula. I meditate on Lord Gaurāṅga, the personified Vedic scriptures, and the jewel among teachers of transcendental mellows.

Text 58

कासी-क्षेत्रे रस-विरहितान् केवलाद्वैत-पक्षान्
प्रेम्णाप्लाव्य स्वजन-कृपया यस् तु रूपाग्रजाय ।
विष्णोर् भक्ति-स्मृति-विरचने साधु शाक्तिं व्यतारीद्
वन्दे गौरं भजन-विषये साधकानां गुरुं तम् ॥ ५८॥

kāsī-kṣetre rasa-virahitān kevalādvaita-pakṣān
premṇāplāvya svajana-kṛpayā yas tu rūpāgrajāya
viṣṇor bhakti-smṛti-viracane sādhu śāktiṁ vyatārīd
vande gauraṁ bhajana-viṣaye sādhakānāṁ guruṁ tam

At Vārāṇasī, by His devotees’ mercy He flooded with love the nectarless monists and gave Rūpa Gosvāmī’s elder brother the power to write books about viṣṇu-bhakti. I offer my respectful obeisances to Lord Gaurāṅga, the spiritual master of those expert at devotional service.

Text 59

धिग् गौराङ्ग-प्रणति-रहितान् शुष्क-तर्कादि-दग्धान्
इत्य् एवं वै प्रचुर-वचनं शाङ्कराणां बभूव ।
न्यासीशानां सदसि महतां यस्य पूजा तदाभूत्
तं गौराङ्गं स्व-सुख-मथनानन्द-मूर्तिं स्मरामि ॥ ५९॥

dhig gaurāṅga-praṇati-rahitān śuṣka-tarkādi-dagdhān
ity evaṁ vai pracura-vacanaṁ śāṅkarāṇāṁ babhūva
nyāsīśānāṁ sadasi mahatāṁ yasya pūjā tadābhūt
taṁ gaurāṅgaṁ sva-sukha-mathanānanda-mūrtiṁ smarāmi

“Pathetic are they who, scorched by dry logic, do not bow down before Lord Gaurāṅga!” Saying this again and again, the exalted Śaṅkara sannyāsīs worshiped Him. I meditate on Lord Gaurāṅga, who was agitated with transcendental bliss.

Text 60

प्राप्य क्षेत्रं पुनर् अपि हरिर् भक्त-वर्गांस् तुतोष
रामानन्द-प्रमुख-सुजनान् सार्वभौमादिहान् यः ।
प्रेमालापैर् हरि-रस-परैर् यापयाम् आस वर्षांस्
तम्- गौराङ्गं हरि-रस-कथास्वाद-पूर्णं स्मरामि ॥ ६०॥

prāpya kṣetraṁ punar api harir bhakta-vargāṁs tutoṣa
rāmānanda-pramukha-sujanān sārvabhaumādihān yaḥ
premālāpair hari-rasa-parair yāpayām āsa varṣāṁs
tam- gaurāṅgaṁ hari-rasa-kathāsvāda-pūrṇaṁ smarāmi

When He returned to Jagannātha Purī, He gave pleasure to the devotees. With words of love He rained the nectar of Lord Hari on Rāmānanda Rāya, Sārvabhauama Bhaṭṭācārya, and the others. I meditate on Lord Gaurāṅga, who tastes the nectar of talking about Lord Hari.