Gaurāṅga-līlā-smaraṇa-maṅgala-stotram – Part 4

Text 61

यत्-पादाब्जं विधि-शिव-नुतं वीक्षितुं ते महान्तो
वर्षे वर्षे रथ-परिगतौ गौड-देशात् समेत्य ।
प्रीतिं लब्ध्वा मनसि महतीं ओढ्र-देशात् समीयुर्
गौडीयानाम् परम-सुहृदं तम् यतीन्द्रं स्मरामि ॥ ६१॥

yat-pādābjaṁ vidhi-śiva-nutaṁ vīkṣituṁ te mahānto
varṣe varṣe ratha-parigatau gauḍa-deśāt sametya
prītiṁ labdhvā manasi mahatīṁ oḍhra-deśāt samīyur
gauḍīyānām parama-suhṛdaṁ tam yatīndraṁ smarāmi

Year after year at the time of Ratha-yātrā, the great devotees would travel from Bengal to see His lotus feet, which are worshiped by Brahmā and Śiva. Attaining great satisfaction at heart, they then left Orissa. I meditate on Him, the king of sannyāsīs, and the supreme friend of the Bengali devotees.

Text 62

निर्विण्णानां विपुल-पतनं स्त्रीषु सम्भाषणं यत्
तत्-तद्-दोषात् स्व-मत-चरकारक्षणार्थं य ईशः ।
दोषात् क्षुद्राद् अपि लघु-हरिं वर्जयित्वा मुमोद
तम् गौराङ्गं विमल-चरितं साधु-मूर्तिं स्मरामि ॥ ६२॥

nirviṇṇānāṁ vipula-patanaṁ strīṣu sambhāṣaṇaṁ yat
tat-tad-doṣāt sva-mata-carakārakṣaṇārthaṁ ya īśaḥ
doṣāt kṣudrād api laghu-hariṁ varjayitvā mumoda
tam gaurāṅgaṁ vimala-caritaṁ sādhu-mūrtiṁ smarāmi

To protect His sannyāsī followers from the vices that follow from talking with women, He was very happy as He rejected Choṭa Haridāsa for a small offense. I meditate on Lord Gaurāṅga, whose activities are faultless, and who is the personification of a sincere devotee.

Text 63

दैवाद् हीनान्वय-जनिवतां तत्त्व-बुद्धि-प्रभावाद्
आचार्यत्वं भवति यद् इदं तत्त्वम् एकं सुगूढम् ।
प्रद्युम्नाय प्रचुर-कृपया ज्ञापयाम् आस यस् तत्
तम् गौराङ्गं गुण-मधुकरं जाड्य-शूण्यं स्मरामि ॥ ६३॥

daivād hīnānvaya-janivatāṁ tattva-buddhi-prabhāvād
ācāryatvaṁ bhavati yad idaṁ tattvam ekaṁ sugūḍham
pradyumnāya pracura-kṛpayā jñāpayām āsa yas tat
tam gaurāṅgaṁ guṇa-madhukaraṁ jāḍya-śūṇyaṁ smarāmi

He very mercifully taught Pradyumna Miśra the secret that a person who because of past karma takes birth in a low family may become a spiritual master by intelligently understanding the truth of spiritual life. I meditate on Lord Gaurāṅga, who is free of folly, and who is a bumblebee, relishing the virtues of others.

Text 64

वात्सल्येन स्व-भजन-वशाद् दास-गोस्वामिनं यस्
तत्त्व-ज्ञनं भजन-विषये शिक्षयाम् आस साक्षात् ।
सिन्धोस् तीरे चरम-समये स्थापयाम् आस दासं
तं गौराङ्गं स्व-चरण-जुषां बन्धु-मूर्तिं स्मरामि ॥ ६४॥

vātsalyena sva-bhajana-vaśād dāsa-gosvāminaṁ yas
tattva-jñanaṁ bhajana-viṣaye śikṣayām āsa sākṣāt
sindhos tīre carama-samaye sthāpayām āsa dāsaṁ
taṁ gaurāṅgaṁ sva-caraṇa-juṣāṁ bandhu-mūrtiṁ smarāmi

Conquered by his devotional service, with a father’s love He directly taught Raghunātha Dāsa Gosvāmī the truth of devotional service. At the last part of His pastimes by the shore of the sea, He made Raghunātha Dāsa His servant. I meditate on Lord Gaurāṅga, the friend of they who take shelter of His feet.

Text 65

पुरीं रामाख्यं यो गुरु-जन-कथा-निन्दन-परं
सदोपेक्ष्य भ्रान्तं कलि-कलुष-कूपे गतम् इह ।
अमोघं स्वी-चक्रे हरिजन-कृपा-लेश-बलतः
शची-सूनुः शश्वात्-स्मरण-पदवीं गच्छतु स मे ॥ ६५॥

purīṁ rāmākhyaṁ yo guru-jana-kathā-nindana-paraṁ
sadopekṣya bhrāntaṁ kali-kaluṣa-kūpe gatam iha
amoghaṁ svī-cakre harijana-kṛpā-leśa-balataḥ
śacī-sūnuḥ śaśvāt-smaraṇa-padavīṁ gacchatu sa me

He always tolerated the offenses of Rāmacandra Purī, who was fond of blaspheming his superiors, and who had become bewildered and fallen into the muddy well of quarrelsomeness. The Lord accepted Amogha because he attained a little fragment of a devotee’s mercy. May Śacī-devī’s son eternally travel on the path of my memory.

Text 66

सनातनं कण्डु-रसं प्रपीडितं
स्पर्शेन शुद्धं कृपया चकार यः ।
स्व-नाश-बुद्धिं परिशोधयन्न् अहो
स्मरामि गौरं नवखण्द-नागरम् ॥ ६६॥

sanātanaṁ kaṇḍu-rasaṁ prapīḍitaṁ
sparśena śuddhaṁ kṛpayā cakāra yaḥ
sva-nāśa-buddhiṁ pariśodhayann aho
smarāmi gauraṁ nava-khaṇda-nāgaram

By touching him, the Lord mercifully cured Sanātana Gosvāmī, who was afflicted with a disease of itching sores. The Lord also purified Sanātana of the desire to commit suicide. I meditate on Lord Gaura, the hero of Navadvīpa.

Text 67

गोपीनाथं नरपति-बलाद् यो ररक्षात्म-तन्त्रो
रामानन्दानुज-निज-जनं शिक्षयन् धर्म-तत्त्वम् ।
पापैर् लब्धं धनम् इति सदा त्याज्यम् एव स्व-धर्मात्
तम् गौराङ्गं स्वजन-शिवदं भद्र-मूर्तिं स्मरामि ॥ ६७॥

gopīnāthaṁ narapati-balād yo rarakṣātma-tantro
rāmānandānuja-nija-janaṁ śikṣayan dharma-tattvam
pāpair labdhaṁ dhanam iti sadā tyājyam eva sva-dharmāt
tam gaurāṅgaṁ svajana-śivadaṁ bhadra-mūrtiṁ smarāmi

The independent Lord protected Rāmānanda Rāya’s younger brother Gopīnātha Paṭṭanāyaka from Mahārāja Pratāprarudra’s wrath. The Lord taught Gopīnātha about piety, saying that one should not collect money by sinful means. I meditate on Lord Gaurāṅga, who is the personification of auspiciousness, and who grants auspiciousness to His devotees.

Text 68

उपायनं राघवतः समादृतं
पुनः पुनः प्राप्तम् अपि स्व-देशातः ।
स्व-भक्ततो येन परात् परात्मना
तम् एव गौरं सततं स्मराम्य् अहम् ॥ ६८॥

upāyanaṁ rāghavataḥ samādṛtaṁ
punaḥ punaḥ prāptam api sva-deśātaḥ
sva-bhaktato yena parāt parātmanā
tam eva gauraṁ satataṁ smarāmy aham

I always remember the Supreme Personality of Godhead, Lord Gaura, who again and again accepted the gifts His devotee Rāghava Paṇḍita brought from His own country (Bengal)

Text 69

तैलं नाङ्गी-कृतं येन
सन्न्यास-धर्म-रक्षिणा ।
जगदानन्द-दत्तं च
स्मरामि तं महाप्रभुम् ॥ ६९॥

tailaṁ nāṅgī-kṛtaṁ yena
sannyāsa-dharma-rakṣiṇā
jagadānanda-dattaṁ ca
smarāmi taṁ mahāprabhum

I meditate upon Lord Caitanya Mahāprabhu. Strictly following the rules of sannyāsa, He refused to accept the oil offered by Jagadānanda Paṇḍita.

Text 70

जगन्नाथागारे गरुड-सदन-स्तम्भ-निकटे
ददर्श श्री-मूर्तिं प्रणय-विवशा कापि जरती ।
समारुह्य स्कन्धं यद् अमल-हरेस् तुष्ट-मनसः
शची-सूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७०॥

jagannāthāgāre garuḍa-sadana-stambha-nikaṭe
dadarśa śrī-mūrtiṁ praṇaya-vivaśā kāpi jaratī
samāruhya skandhaṁ yad amala-hares tuṣṭa-manasaḥ
śacī-sūnuḥ śaśvat smaraṇa-padavīṁ gacchatu sa me

In Lord Jagannātha’s temple, by the Garuḍa-stambha an old woman overwhelmed with devotion saw the Deity by climbing on Lord Caitanya’s shoulders. May Śacī’s son, the supremely pure Lord Hari, whose heart was pleased by that woman, eternally travel on the path of my memory.

Text 71

पुरी-देवे भक्तिं गुरु-चरण-योग्यां सुमधुरां
दयां गोविन्दाख्ये विशद-परिचर्याश्रित-जने ।
स्वरूपे यः प्रीतिं मधुर-रस-रूपं ह्य् अकुरुत
शची-सूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७१॥

purī-deve bhaktiṁ guru-caraṇa-yogyāṁ sumadhurāṁ
dayāṁ govindākhye viśada-paricaryāśrita-jane
svarūpe yaḥ prītiṁ madhura-rasa-rūpaṁ hy akuruta
śacī-sūnuḥ śaśvat smaraṇa-padavīṁ gacchatu sa me

May Śacī’s son, who worshiped Iśvara Purī as His guru, who was affectionately merciful to His pure servant Govinda, and who taught Svarūa Dāmodara about devotional love in madhura-rasa, eternally travel on the path of my memory.

Text 72

दधानः कौपीनं वसनं अरुणं शोभनमयं
सुवर्णाद्रेः शोभं सकल-सुशरीरे दधद् अपि जपन् ।
राधा-कृष्णं गलद्-उदक-धाराक्षि-युगलं
शची-शूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७२॥

dadhānaḥ kaupīnaṁ vasanaṁ aruṇaṁ śobhanamayaṁ
suvarṇādreḥ śobhaṁ sakala-suśarīre dadhad api japan
rādhā-kṛṣṇaṁ galad-udaka-dhārākṣi-yugalaṁ
śacī-śūnuḥ śaśvat smaraṇa-padavīṁ gacchatu sa me

May Śacī’s son, whose form splendid as Mount Sumeru was clothed in a saffron kaupīna, and whose eyes flowed rivers of tears as He chanted the names of Rādha’ and Kṛṣṇa, eternally travel on the path of my memory.

Text 73

मुदा गायन्न् उच्चैर् मधुर-हरि-नामावलिम् अहो
नटन् मन्दं मन्दं नगर-पथ-गामी सह जनैः ।
वदन् काक्वा रे रे वद हरि हरीत्य्-अक्षर-युगं
शची-शुनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७३॥

mudā gāyann uccair madhura-hari-nāmāvalim aho
naṭan mandaṁ mandaṁ nagara-patha-gāmī saha janaiḥ
vadan kākvā re re vada hari harīty-akṣara-yugaṁ
śacī-śunuḥ śaśvat smaraṇa-padavīṁ gacchatu sa me

May Śacī’s son, happily and loudly chanting Lord Hari’s sweet holy names, dancing with His men in a procession slowly moving through the city’s streets, and plaintively begging “Please chant the two syllables Ha-ri”, eternally travel on the path of my memory.

Text 74

रहस्यं शास्त्राणां यद् अपरिचितं पूर्व-विदुषां
श्रुतेर् गूढं तत्त्वं दश-परिमितं प्रेम-कलितम् ।
दयालुस् तद् यो ऽसौ प्रभुर् अति-कृपाभिः समवदच्
छची-शूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ७४॥

rahasyaṁ śāstrāṇāṁ yad aparicitaṁ pūrva-viduṣāṁ
śruter gūḍhaṁ tattvaṁ daśa-parimitaṁ prema-kalitam
dayālus tad yo ‘sau prabhur ati-kṛpābhiḥ samavadac
chacī-śūnuḥ śaśvat smaraṇa-padavīṁ gacchatu sa me

May the kind Lord, who is Śacī’s son, and who very mercifully described the ten phases of pure love that are the śāstras’ secret, hidden in the Śruti and unkown to the previous sages, eternally travel on the path of my memory.

Text 75

आम्नायः प्राह तत्त्वं हरिम् इह परमं सर्व-शाक्तिं रसाब्धिं
तद्-भिन्नांसांश् च जीवान् प्रकृति-कवलितांस् तद्-विमुक्तांस् च भावात् ।
भेदाभेद-प्रकाशं सकलम् अपि हरेः साधनं शुद्ध-भक्तिं
साध्यं तत्-प्रीतिं एवेत्य् उपदिशति हरिर् गौरचन्द्रो भजे तम् ॥ ७५॥

āmnāyaḥ prāha tattvaṁ harim iha paramaṁ sarva-śāktiṁ rasābdhiṁ
tad-bhinnāṁsāṁś ca jīvān prakṛti-kavalitāṁs tad-vimuktāṁs ca bhāvāt
bhedābheda-prakāśaṁ sakalam api hareḥ sādhanaṁ śuddha-bhaktiṁ
sādhyaṁ tat-prītiṁ evety upadiśati harir gauracandro bhaje tam

I worship Lord Hari Gaura-candra, who teaches us:

  • 1. Hari, the Almighty, is one without a second.
  • 2. He is always vested with infinite power.
  • 3. He is the ocean of rasa (the transcendental bliss which forms the essence of any relationship).
  • 4. The soul is His vibhinnāṁśa, or separated part.
  • 5. Certain souls are engrossed by prakṛti, His illusory energy.
  • 6. Certain souls are released from the grasp of prakṛti.
  • 7. All spiritual and material phenomena are bhedābheda-prakāśa of Hari, the Almighty
    (simultaneously one and different with the Lord.).
  • 8. Bhakti, devotional service, is the only means of attaining the final object of spiritual existance.
  • 9. Prema, pure love in Kṛṣṇa, is alone the final object of spiritual existence.

Text 76

स्वतः सिद्धो वेदो हरि-दयित-वेधः-प्रभृतितः
प्रमाणं सत् प्राप्तः प्रमिति-विषयांस् तन्-नव-विधान् ।
तथा-प्रत्याक्षादि-प्रमिति-सहितं साधयति नो
न युक्तिस् तर्काख्या प्रविशति तथा-शक्ति-रहिता ॥ ७६॥

svataḥ siddho vedo hari-dayita-vedhaḥ-prabhṛtitaḥ
pramāṇaṁ sat prāptaḥ pramiti-viṣayāṁs tan-nava-vidhān
tathā-pratyākṣādi-pramiti-sahitaṁ sādhayati no
na yuktis tarkākhyā praviśati tathā-śakti-rahitā

Perfect knowledge is received from Brahma’ and other devotees dear to Lord Hari. The preceding nine axioms are the summary of all truth. Sense-perception is not a good source of knowledge. Reason and logic have no power to enter the truth.

Text 77

हरिस् त्ट् एकं तत्त्वं विधि-शिव-सुरेश-प्रणमितो
यद् एवेदं ब्रह्म प्रकृति-रहितं तत्-तनु-महः ।
परात्मा तस्यांशो जगद् अनुगतो विश्व-जनकः
स वै राधा-कान्तो नव-जलद-कान्तिश् चिद्-उदयः ॥ ७७॥

haris tvekaṁ tattvaṁ vidhi-śiva-sureśa-praṇamito
yad evedaṁ brahma prakṛti-rahitaṁ tat-tanu-mahaḥ
parātmā tasyāṁśo jagad anugato viśva-janakaḥ
sa vai rādhā-kānto nava-jalada-kāntiś cid-udayaḥ

Lord Hari is one without a second. Brahmā, Śiva and Indra bow before Him. The non-material Brahman is His bodily effulgence. The Supersoul is a portion of Him. The universe is subordinate to Him. He is the father of the universe. He is Rādhā’s lover. He is splendid as a fresh monsoon cloud. He is perfectly spiritual.

Text 78

पराख्यायाः शक्तेर् अपृथग् अपि स स्वे महिमनि स्थितो
जिवाख्यं स्वम् अचिद्-अभिहितं तं त्रि-पदिकम् ।
स्वतन्त्रेच्छः शक्तिं सकल-विषये प्रेरण-परो
विकाराद्यैः शून्यः परम-पुरुषो ऽसौ विजयते ॥ ७८॥

parākhyāyāḥ śakter apṛthag api sa sve mahimani sthito
jivākhyaṁ svam acid-abhihitaṁ taṁ tri-padikam
svatantrecchaḥ śaktiṁ sakala-viṣaye preraṇa-paro
vikārādyaiḥ śūnyaḥ parama-puruṣo ‘sau vijayate

All glories to the Supreme Personality of Godhead, who is not different from His spiritual potency, who is situated in His own glory, whose every desire is at once fulfilled, who is the controller of everything, who never changes, and whose potency has three parts: 1. His personal, superior potency 2. the living entities, and 3. the inanimate material nature.

Text 79

स वै हिलादिन्याश् च प्रणय-विकृतेर् ह्लादन-रतस्
तथा सम्वी-छक्ति-प्रकटित-रहो-भाव-रसितः ।
तया श्री-सान्धिन्या कृत-विशद-तद्-धाम-निचये
रसाम्भोधौ मग्नो व्रज-रस-विलासी विजयते ॥ ७९॥

sa vai hilādinyāś ca praṇaya-vikṛter hlādana-ratas
tathā samvī-chakti-prakaṭita-raho-bhāva-rasitaḥ
tayā śrī-sāndhinyā kṛta-viśada-tad-dhāma-nicaye
rasāmbhodhau magno vraja-rasa-vilāsī vijayate

All glories to Lord Hari, who enjoys the love transformations of the hlādinī potency and the ecstasies of the samvit potency, and who, in splendid spiritual abodes created by His sāndhinī potency, enjoys nectar pastimes in Vraja, plunged in the ocean of nectar.

Text 80

स्फुलिङ्गा ऋद्धाग्नेर् इव चिद्-अणवो जीव-निचया
हरेः सूर्यस्येवापृथग् अपि तु तद्-भेद-विशयाः ।
वशे माया यस्य प्रकृति-पतिर् एवेश्वर इह
स जीवो मुक्तो ऽपि प्रकृति-वश-योग्यः स्व-गुणतः ॥ ८०॥

sphuliṅgā ṛddhāgner iva cid-aṇavo jīva-nicayā
hareḥ sūryasyevāpṛthag api tu tad-bheda-viśayāḥ
vaśe māyā yasya prakṛti-patir eveśvara iha
sa jīvo mukto ‘pi prakṛti-vaśa-yogyaḥ sva-guṇataḥ

Just as sparks are to a great fire and particles of sunlight are to the sun, the living entities are spiritual atoms manifested from Lord Hari. Lord Hari is the supreme master of the the material nature, and the illusory potency, māyā, is under His control. A living entity, even a liberated soul, may be placed under māyā’s control.