Gaurāṅga-līlā-smaraṇa-maṅgala-stotram – Part 5

Text 81

स्वरूपार्थैर् हीनान् निज-सुख-परान् कृष्ण-विमुखान्
हरेर् माया दण्ड्यान् गुण-निगड-जालैः कलयती ।
तथा स्थूलैर् लिङ्गैर् द्विविध-वरणैः क्लेश-निकरैर्
महा-कर्मालानैर् नयति पतितान् स्वर्ग-निरयौ ॥ ८१॥

svarūpārthair hīnān nija-sukha-parān kṛṣṇa-vimukhān
harer māyā daṇḍyān guṇa-nigaḍa-jālaiḥ kalayatī
tathā sthūlair liṅgair dvividha-varaṇaiḥ kleśa-nikarair
mahā-karmālānair nayati patitān svarga-nirayau

Seeing the living entities averse to Kṛṣṇa, intent on their own pleasure, ignorant of their spiritual nature, and deserving punishment as they are bound by the chains of the modes of nature, Māyā covers them with gross and subtle coverings and, binding them with chains of karma that bring many sufferings, leads these fallen souls up and down through the heavenly and hellish material worlds.

Text 82

यदा भ्रामं भ्रामं हरि-रस-गलद्-वैष्णव-जनं
कदाचित् सम्पश्यंस् तद्-अनुगमने स्याद् रुचि-युतः ।
तदा कृष्णावृत्या त्यजति शनकैर् मायिक-दशां स्वरूपं
बिभ्राणो विमल-रस-भोगं स कुरुते ॥ ८२॥

yadā bhrāmaṁ bhrāmaṁ hari-rasa-galad-vaiṣṇava-janaṁ
kadācit sampaśyaṁs tad-anugamane syād ruci-yutaḥ
tadā kṛṣṇāvṛtyā tyajati śanakair māyika-daśāṁ svarūpaṁ
bibhrāṇo vimala-rasa-bhogaṁ sa kurute

Wandering and wandering, sometimes seeing a pure Vaiṣṇava from whom streams the nectar of Lord Hari, attracted to follow him, turning to Kṛṣṇa and gradually abandoning materialism, one assumes his original spiritual form and enjoys the most splendid and pure nectar.

Text 83

हरेः शक्तेः सर्वं चिद्-अचिद्-अखिलं स्यात् परिणतिर्
विवर्तं नो सत्यं श्रुति-मत-विरुद्धं कलि-मलम् ।
हरेर् भेदाभेदौ श्रुति-विहित-तत्त्वं सुविमलं
ततः प्रेम्णः सिद्धिर् भवति नितरां नित्य-विषये ॥ ८३॥

hareḥ śakteḥ sarvaṁ cid-acid-akhilaṁ syāt pariṇatir
vivartaṁ no satyaṁ śruti-mata-viruddhaṁ kali-malam
harer bhedābhedau śruti-vihita-tattvaṁ suvimalaṁ
tataḥ premṇaḥ siddhir bhavati nitarāṁ nitya-viṣaye

All spirit and matter is the transformation of Lord Hari’s energy. The theory that everything is a transformation of the Supreme itself is an impurity spawned by the age of Kali, and contradicts the actual Vedic idea. The Vedas establish the pure truth that everything is simultaneously one and different from Lord Hari, and therefore perfect spiritual love may be eternally manifest.

Text 84

श्रुतिः कृष्णाख्यानं स्मरण-नति-पूजाविधि-गणस्
तथा दास्यं साख्यं परिचरणम् अप्य् आत्म-ददनम् ।
नवाङ्गान्य् एतनीह विधि-गत-भक्तेर् अनुदिनं
भजन् श्रद्धा-युक्तः सुविमल-रतिं वै स लभते ॥ ८४॥

śrutiḥ kṛṣṇākhyānaṁ smaraṇa-nati-pūjāvidhi-gaṇas
tathā dāsyaṁ sākhyaṁ paricaraṇam apy ātma-dadanam
navāṅgāny etanīha vidhi-gata-bhakter anudinaṁ
bhajan śraddhā-yuktaḥ suvimala-ratiṁ vai sa labhate

The nine different forms of devotional service to Lord Hari are:

1. – To hear of the spiritual name, form, attributes and līlā (pastimes) of Kṛṣṇa.
2. – To utter and sing all those.
3. – To meditate and reiterate all those.
4. – Service of His Holy Feet.
5. – Worship
6. – Bowing down.
7. – Doing all that pleases Him.
8. – Friendship
9. – Resignation

Faithfully worshiping Lord Hari every day, one attains pure love for Him.

Text 85

स्वरूपावस्थाने मधुर-रस-भावोदय इह
व्रजे राधा-कृष्ण-स्वजन-जन-भावं हृदि वहन् ।
परानन्दे प्रीतिं जगद्-अतुल-सम्पत्-सुखम् अथो
विलासाख्ये तत्त्वे परम-परिचर्यां स लभते ॥ ८५॥

svarūpāvasthāne madhura-rasa-bhāvodaya iha
vraje rādhā-kṛṣṇa-svajana-jana-bhāvaṁ hṛdi vahan
parānande prītiṁ jagad-atula-sampat-sukham atho
vilāsākhye tattve parama-paricaryāṁ sa labhate

In his original spiritual form the pure love of madhura-rasa rises. Carrying in his heart pure love for Rādha’-Kṛṣṇa’s associates in Vraja, he attains blissful love, his happiness exceeding anything in the material world, and he also attains supreme devotional service in the Lord’s pastimes.

Text 86

प्रभुः कः को जीवः कथम् इदम् अचिद् विश्वम् इति वा
विचार्यैतान् अर्थान् हरि-भजन-कृच्-छास्त्र-चतुरः ।
अभेदाशां धर्मान् सकलम् अपराधं परिहरन्
हरेर् नामानन्दं पिबति हरि-दासो हरि-जनैः ॥ ८६॥

prabhuḥ kaḥ ko jīvaḥ katham idam acid viśvam iti vā
vicāryaitān arthān hari-bhajana-kṛc-chāstra-caturaḥ
abhedāśāṁ dharmān sakalam aparādhaṁ pariharan
harer nāmānandaṁ pibati hari-dāso hari-janaiḥ

Considering the questions “What is God? What is the living entity? What is this inanimate material world?” a scholar learned in the Vedas worships Lord Hari. Abandoning all offenses and the desire for impersonal liberation, he becomes Lord Hari’s servant and drinks the nectar bliss of Lord Hari’s holy names with the other devotees.

Text 87

संसेव्य दश-मूलं वै
हित्वाविद्याम् अयं जनः ।
भाव-पुष्टिं तथा तुष्टिं
लभते साधु-सङ्गतः ॥ ८७॥

saṁsevya daśa-mūlaṁ vai
hitvāvidyām ayaṁ janaḥ
bhāva-puṣṭiṁ tathā tuṣṭiṁ
labhate sādhu-saṅgataḥ

Accepting these ten axioms, abandoning ignorance, and remaining in the association of saintly devotees, one nourishes his love for Lord Hari and becomes happy.

Text 88

इतिप्रायां शिक्षां चरण्-मधुपेभ्यः परिदिशन्
गलन्-नेत्राम्भोभिः स्नपित-निज-दीर्घोज्ज्वल-वपुः ।
परानन्दाकारो जगद्-अतुल-बन्धुर् यति-वरः
शची-सूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ८८॥

itiprāyāṁ śikṣāṁ caraṇ-madhupebhyaḥ paridiśan
galan-netrāmbhobhiḥ snapita-nija-dīrghojjvala-vapuḥ
parānandākāro jagad-atula-bandhur yati-varaḥ
śacī-sūnuḥ śaśvat smaraṇa-padavīṁ gacchatu sa me

May Śacī’s son, the best of sannyāsīs, the unparalleled friend of the universe, His tall, blissful, effulgent spiritual form bathed in tears flowing from His eyes as He teaches these truths to the devotees like bumblebees at His feet, eternally travel on the path of my memory.

Text 89

गतिर् गौडीयानाम् अपि सकल-वर्णाश्रम-जुषां
तथा चौडीयानाम् अति-सरल-दैन्याश्रित-हृदम् ।
पुनः पाश्चात्यानां सदय-मनसां तत्त्व-सुधियां
शची-सूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ८९॥

gatir gauḍīyānām api sakala-varṇāśrama-juṣāṁ
tathā cauḍīyānām ati-sarala-dainyāśrita-hṛdam
punaḥ pāścātyānāṁ sadaya-manasāṁ tattva-sudhiyāṁ
śacī-sūnuḥ śaśvat smaraṇa-padavīṁ gacchatu sa me

May Śacī’s son, the shelter of the Bengali followers of varṇāśrama, the Orissans who are sincere, honest, and humble at heart, and the people in the western countries who are compassionate and eager to learn the truth, eternally travel on the path of my memory.

Text 90

अहो मिश्रागारे स्वपति-विरहोत्कण्ठ-हृदयः
श्लथात् सन्धेर् दैर्घ्यं दधद् अति-विशालं कर-पदोः ।
क्षितौ धृत्वा देहं विकलित-मतिर् गद्गद-वचः
शची-सूनुः शश्वत् स्मरण-पदवीं गच्छतु स मे ॥ ९०॥

aho miśrāgāre svapati-virahotkaṇṭha-hṛdayaḥ
ślathāt sandher dairghyaṁ dadhad ati-viśālaṁ kara-padoḥ
kṣitau dhṛtvā dehaṁ vikalita-matir gadgada-vacaḥ
śacī-sūnuḥ śaśvat smaraṇa-padavīṁ gacchatu sa me

May Śacī’s son, staying at Kāśī Miśra’s house, His heart longing in separation from His Lord, very tall because His joints had become loosened, His hands and feet elongated, His body fallen on the ground, His voice choked, and His mind agitated, eternally travel on the path of my memory.

Text 91

गतो बद्ध-द्वाराद् उपल-गृह-मध्याद् बहिर् अहो
गवां कालिङ्गानाम् अपि समतिगच्छन् वृति-गणम् ।
प्रकोष्ठे सङ्कोचाद् बत निपतितः कच्छप इव
शची-सूनुः साक्षात् स्मरण-पदवीं गच्छतु स मे ॥ ९१॥

gato baddha-dvārād upala-gṛha-madhyād bahir aho
gavāṁ kāliṅgānām api samatigacchan vṛti-gaṇam
prakoṣṭhe saṅkocād bata nipatitaḥ kacchapa iva
śacī-sūnuḥ sākṣāt smaraṇa-padavīṁ gacchatu sa me

May Śacī’s son who, gone out from the stone house with its doors still bolted, went among the Kāliṅga cows and fell down, becoming like a turtle because His limbs had contracted, eternally travel on the path of my memory.

Text 92

व्रजारण्यं स्मृत्वा विरह-विकलान्तर्-विलपितो
मुखं सङ्घृष्यासौ रुधिरम् अधिकं तद् दधद् अहो ।
क्व मे कान्तः कृष्णो वद वद वदेति प्रलपितः
शची-सूनुः साक्षात् स्मरण-पदवीं गच्छतु स मे ॥ ९२॥

vrajāraṇyaṁ smṛtvā viraha-vikalāntar-vilapito
mukhaṁ saṅghṛṣyāsau rudhiram adhikaṁ tad dadhad aho
kva me kāntaḥ kṛṣṇo vada vada vadeti pralapitaḥ
śacī-sūnuḥ sākṣāt smaraṇa-padavīṁ gacchatu sa me

May Śacī’s son who, remembering the forest of Vraja, overwhelmed with feelings of separation, rubbing His face, and making it bleed, said, “Where is My beloved Kṛṣṇa? Tell me! Tell! Tell!” eternally travel on the path of my memory.

Text 93

पयो-राशेस् तीरे चकट-गिरिराजे सिकतिले
व्रजन् गोष्ठे गोवर्धन-गिरिपतिं लोकितुम् अहो ।
गणैः सार्धं गौरो द्रुत-गति-विशिष्टः प्रमुदितः
शची-सूनुः साक्षात् स्मरण-पदवीं गच्छतु स मे ॥ ९३॥

payo-rāśes tīre cakaṭa-girirāje sikatile
vrajan goṣṭhe govardhana-giripatiṁ lokitum aho
gaṇaiḥ sārdhaṁ gauro druta-gati-viśiṣṭaḥ pramuditaḥ
śacī-sūnuḥ sākṣāt smaraṇa-padavīṁ gacchatu sa me

May Śacī’s son Gaura who, to see regal Mount Govardhana in Vraja, happily ran with His associates to the great sand-dune Cakaṭa-parvata on the beach, eternally travel on the path of my memory.

Text 94

यस्यानुकम्पा सुखदा जनानां
संसार-कूपाद् रघुनाथ-दासम्
उद्धृत्य गुञ्जाः शिलया ददौ यस्
तं गौरचन्द्रं प्रणमामि भक्त्या ॥ ९४॥

yasyānukampā sukhadā janānāṁ
saṁsāra-kūpād raghunātha-dāsam
uddhṛtya guñjāḥ śilayā dadau yas
taṁ gauracandraṁ praṇamāmi bhaktyā

With devotion I bow down before Lord Gaura-candra, whose mercy delights the living entities, and who, rescuing Raghunātha Dāsa from the blind well of material existance, gave him a guñja necklace and a govardhana-śilā.

Text 95

सद्-भक्ति-सिद्धान्त-विरुद्ध-वादान्
वैरस्य-भावांश् च बहिर्-मुखानाम् ।
सङ्गं विहायाथ सुभक्त-गोष्ठ्यां
रराज यस् तं प्रणमामि गौरम् ॥ ९५॥

sad-bhakti-siddhānta-viruddha-vādān
vairasya-bhāvāṁś ca bahir-mukhānām
saṅgaṁ vihāyātha subhakta-goṣṭhyāṁ
rarāja yas taṁ praṇamāmi gauram

I bow down before Lord Gaura who, rejecting all arguments opposing pure devotional service and avoiding the association of non-devotees, shone with great splendor in the company of saintly devotees.

Text 96

नामानि विष्णोर् बहिरङ्ग-पात्रे
विस्तीर्य लोके कलि-पावनो ऽभूत् ।
प्रेमान्तरङ्गाय रसं ददौ यस्
तं गौरचन्द्रं प्रणमामि भक्त्या ॥ ९६॥

nāmāni viṣṇor bahiraṅga-pātre
vistīrya loke kali-pāvano ‘bhūt
premāntaraṅgāya rasaṁ dadau yas
taṁ gauracandraṁ praṇamāmi bhaktyā

With devotion I bow down before Lord Gaura-candra who, giving Lord Viṣṇu’s holy names to the people of the world, became the purifier of the age of Kali, and who also gave the nectar of pure love to the intimate devotees.

Text 97

नामापराधं सकलं विनाश्य
चैतन्य-नामाश्रित-मानवानाम् ।
भक्तिं परां यह् प्रददौ जनेभ्यस्
तं गौरचन्द्रं प्रणमामि भक्त्या ॥ ९७॥

nāmāparādhaṁ sakalaṁ vināśya
caitanya-nāmāśrita-mānavānām
bhaktiṁ parāṁ yah pradadau janebhyas
taṁ gauracandraṁ praṇamāmi bhaktyā

With devotion I bow before Lord Gaura-candra, who for they who take shelter of the name Caitanya destroys all offenses to the holy names, and who gives transcendental devotional service to the living entities.

Text 98

इत्थं लीलामय-वर-वपुः कृष्ण-चैतन्यचन्द्रो
वर्षान् द्वि-द्वादश-परिमितान् क्षेपयाम् आस गार्ह्ये ।
सन्न्यासे यः समपरिमितं यापयाम् आस कालं
वन्दे गौरं सकल-जगताम् आश्रमानां गुरुं तम् ॥ ९८॥

itthaṁ līlāmaya-vara-vapuḥ kṛṣṇa-caitanya-candro
varṣān dvi-dvādaśa-parimitān kṣepayām āsa gārhye
sannyāse yaḥ samaparimitaṁ yāpayām āsa kālaṁ
vande gauraṁ sakala-jagatām āśramānāṁ guruṁ tam

In this way Lord Kṛṣṇa Caitanya-candra enjoyed pastimes for twenty-four years as a householder, and another twenty-four years as a sannyāsī. I offer my respectful obeisances to Lord Gaura, the spiritual master of all āśramas and all worlds.

Text 99

दरिद्रेभ्यो वास्त्रं धनं अपि ददौ यः करुणया
बुभुक्षून् यो ऽन्नाद्यैर् अतिथि-निचयांस् तोषम् अनयत् ।
तथा विद्या-दानैः सुखम् अतिशयं यः समभजत्
स गौराङ्गः शश्वत् स्मरण-पदवीं गच्छतु मम ॥ ९९॥

daridrebhyo vāstraṁ dhanaṁ api dadau yaḥ karuṇayā
bubhukṣūn yo ‘nnādyair atithi-nicayāṁs toṣam anayat
tathā vidyā-dānaiḥ sukham atiśayaṁ yaḥ samabhajat
sa gaurāṅgaḥ śaśvat smaraṇa-padavīṁ gacchatu mama

May Lord Gaurāṅga, who mercifully gave clothing and money to the poor, who satisfied hungry guests with food and other gifts, and who in the same way gave great happiness by giving the gift of transcendental knowledge, eternally travel on the path of my memory.

Text 100

सन्न्यासस्य प्रथम-समये तीर्थ-यात्रा-च्छलेन
वर्षान् यो वै रस-परिमितान् व्याप्य भक्तिं ततान ।
शेषान् अब्दान् वसु-विधु-मितान् क्षेत्र-देशे स्थितो यो
वन्दे तस्य प्रकट-चरितं योगमाया-बलाढ्यम् ॥ १००॥

sannyāsasya prathama-samaye tīrtha-yātrā-cchalena
varṣān yo vai rasa-parimitān vyāpya bhaktiṁ tatāna
śeṣān abdān vasu-vidhu-mitān kṣetra-deśe sthito yo
vande tasya prakaṭa-caritaṁ yogamāyā-balāḍhyam

On the pretext of pilgrimage He spent the first six years of sannyāsa in preaching devotional service, and the final eighteen years He remained in Jagannātha Purī. I offer my respectful obeisances to His transcendental pastimes, manifest in this world by the Yogamāya’ potency.

Text 101

हा हा कष्टं सकल-जगतां भक्तिभाजां विशेषं
गोपीनाथालय-परिसरे कीर्तने यः प्रदोशे ।
अप्राकट्यं बत समभजन् मोहयन् भक्त-नेत्रं
वन्दे तस्याप्रकट-चरितं नित्यम् अप्राकृतं तम् ॥ १०१॥

hā hā kaṣṭaṁ sakala-jagatāṁ bhaktibhājāṁ viśeṣaṁ
gopīnāthālaya-parisare kīrtane yaḥ pradośe
aprākaṭyaṁ bata samabhajan mohayan bhakta-netraṁ
vande tasyāprakaṭa-caritaṁ nityam aprākṛtaṁ tam

Alas! Alas! The devotees in all the worlds were overcome with grief when He, enchanting the devotee’s eyes, suddenly disappeared at sunset during saṅkīrtana in the Gopīnātha temple. I offer my respectful obeisances to His eternal, spiritual pastimes, which are no longer manifest in this world.

Text 102

भक्ता ये वै सकल-समये गौर-गाथम् इमं नो
गायन्त्य् उच्चैर् विगलित-हृदः गौर-तीर्थे विशेषात् ।
तेषां तूर्णं द्विज-कुल-मणिः कृष्ण-चैतन्यचन्द्रः
प्रेमावेशं युगल-भजने यच्छति प्राण-बन्धुः ॥ १०२॥

bhaktā ye vai sakala-samaye gaura-gātham imaṁ no
gāyanty uccair vigalita-hṛdaḥ gaura-tīrthe viśeṣāt
teṣāṁ tūrṇaṁ dvija-kula-maṇiḥ kṛṣṇa-caitanyacandraḥ
premāveśaṁ yugala-bhajane yacchati prāṇa-bandhuḥ

Lord Kṛṣṇa Caitanyacandra, the dearest friend, and the jewel of the brāhmaṇas, grants pure love for the divine couple (Śrī Śrī Rādha-Kṛṣṇa, to those devotees who always sing, especially at Śrīdhāma Māyāpura, with a loud voice and a heart moistened with spiritual love, this song about Lord Gaura.

Text 103

शत्खवेद-प्रमे शाके
कार्त्तिके गोद्रुमे प्रभोः ।
गीता भक्तिविनोदेन
लीलेयं लोक-पावनी ॥ १०३॥

śatkhaveda-prame śāke
kārttike godrume prabhoḥ
gītā bhaktivinodena
līleyaṁ loka-pāvanī

In the month of Kārttika, in the year 406 (Caitanya era), in Godrumadvīpa, Bhaktivinoda composed this song glorifying the Lord’s pastimes, which purify the entire world.

Text 104

यत्-प्रेम-माधुर्य-विलास-रागान्
नन्दात्मजो गौड-विहारम् आप ।
तस्यै विचित्रा वृषभानु-पुत्र्यै
लीलामया तस्य समार्पितेयम् ॥ १०४॥

yat-prema-mādhurya-vilāsa-rāgān
nandātmajo gauḍa-vihāram āpa
tasyai vicitrā vṛṣabhānu-putryai
līlāmayā tasya samārpiteyam

Because He desired to taste the pastimes of the sweetness of Her love, Nanda’s son enjoyed pastimes in Bengal. This wonderful song, filled with His pastimes, is offered to Her, King Vṛṣabhānu’s daughter.

इति श्री भक्तिविनोद विरचितं श्रीश्रीमद्
गौराङ्गस्मरण मङ्गल स्तोत्रं समाप्तम्

iti śrī bhaktivinoda viracitaṁ śrī-śrīmad
gaurāṅga-smaraṇa maṅgala stotraṁ samāptam

thus ends the hymn called
gaurāṅga-smaraṇa maṅgala stotraṁ
composed by Śrīla Bhaktivinoda

THE END