Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Ājñā Ṭahāla
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 2

Nagara-kīrtana Nāma-1

(1)
gāy gorā madhura svare
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare

Gaura sings in a very sweet voice, “hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare, hare rāma hare rāma rāma rāma hare hare.

(2)
gṛhe thāka, vane thāka, sadā ‘hari’ bale’ ḍāka
sukhe duḥkhe bhula nā’ka, vadane hari-nāma kara re

Whether you stay in the home or in the forest, always chant loudly “Hari!” In happiness or distress, never forget to fill your lips with hari-nāma.

(3)
māyā-jāle baddha ha’ye, ācha miche kāja la’ye,
ekhana cetana pe’ye, ‘rādhā-mādhava’ nāma bala re

Being caught up in the net of Māyā, you should accept that all your work is useless. Now you are fully conscious, chant the names of Rādhā-Mādhava.

(4)
jīvana haila śeṣa, nā bhajile hṛṣīkeśa
bhaktivinodopadeśa, ekbāra nāma-rase māta re

Your life may come to an end and you have not served Hṛṣīkeśa, the Lord of the senses. Take the advice of Bhaktivinoda – “Oh, just once, become intoxicated with nāma-rasa!”

Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Ājñā Ṭahāla
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 2

Share this chapter!