Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 3
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 5

Nagara-kīrtana Nāma-4

 gāya gorā-cānda jīvera tare
hare kṛṣṇa hare

Gauracānda sings in order to deliver the jīvas, “Hare kṛṣṇa hare!”

(1)
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare kṛṣṇa hare
hare rāma hare rāma rāma rāma hare hare
hare kṛṣṇa hare

(2)
ekbāra bala rasanā uccaiḥ-svare
(bala) nandera nandana, yaśodā-jīvana
śrī-rādhā-ramaṇa, prema-bhare

Just once, let your tongue chant loudly, “O Nanda-nandana (Son of Nanda)! Yaśodā-jīvana (Life of Yaśodā)! Rādhā-ramaṇa (Beloved of Rādhā)!” Become filled with prema!

(3)
(bala) śrī-madhusūdana, gopī-prāṇa-dhana
muralī-vadana, nṛtya kare
(bala) agha-nisūdana, pūtanā-ghātana
brahma-vimohana, ūrdhva-kare

(Chant) “Śrī Madhusūdhana (Killer of Madhu)! gopī-prāṇa-dhana (The life-treasure of the gopīs)! Muralī-vadana (the Player of the muralī flute)!” Dance and chant with your hands upraised, “O killer of Agha (agha-nisūdana)! Killer of Pūtanā (Pūtanā-ghātana)! Brahma-vimohana (Bewilderer of Brahmā)!”

Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 3
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 5

Share this chapter!