Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 5
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 7

Nagara-kīrtana Nāma-6

(1)
aṅga-upāṅga-astra-pārṣada saṅge
nāco-i bhāva-mūrati gorā raṅge

Gaura, the embodiment of ecstatic love, dances in the company of His plenary portions, the parts and parcels of His plenary portions, His weapons, and His personal associates.

(2)
gāota kali-yuga-pāvana nāma
bhrama-i śacī-suta nadīyā dhāma

The Son of Śacī roams through Nadīyā-dhāma singing the Holy Name which is the saviour in Kali-yuga.

(3)
(hare) haraye namaḥ kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana

(He sings) “hare haraye namaḥ kṛṣṇa yādavāya namaḥ gopāla govinda rāma śrī-madhusūdana.”

Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 5
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 7

Share this chapter!