Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 6
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Bhajana-gīta 1

Nagara-kīrtana Nāma-7

 hare kṛṣṇa hare!

(1)
nitāi ki nāma eneche re
(nitāi) nāma eneche, nāmer hāṭe,
śraddhā-mūlye nāma diteche re

Oh, what a Name Nitāi has brought! Nitāi has brought the Name to the marketplace of the Holy Name, and Oh! He is giving that Name for the price of one’s faith!

(2)
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare re
hare rāma hare rāma rāma rāma hare hare re

Oh, hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare. Oh, hare rāma hare rāma rāma rāma hare hare.

(3)
(nitāi) jīvera daśā, malina dekhe’,
nāma eneche vraja theke re
e nāma śiva jape pañca-mukhe re
(madhura e hari-nāma)
e nāma brahmā jape catur-mukhe re
(madhura e hari-nāma)
e nāma nārada jape vīnā-yantre re
(madhura e hari-nāma)
e nāmābase ajāmila vaikuṇṭhe gelo re
e nāma balte balte vraje cala re
(citta śitala habe)

Oh! Seeing the polluted condition of the jīvas, Nitāi has brought the Holy Name from Vraja! Oh! Śiva chants japa of the Holy Name with his five mouths! (Hari-nāma is so sweet!) Oh! Brahmā chants japa of the Holy Name with his four mouths! (Hari-nāma is so sweet!) Oh! Nārada chants japa of the Holy Name while playing on his vīnā! (Hari-nāma is so sweet!) Oh! Just by nāmābhāsa, Ajāmila went to Vaikuṇṭha! “Oh! While continuously chanting the Name, go to Vraja! (Then the mind will be cool.)

Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 6
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Bhajana-gīta 1

Share this chapter!