Navadvipa Dhama MahatmyaŚrī Navadvīpa-dhāma Māhātmya - Chapter Five
Navadvipa Dhama MahatmyaŚrī Navadvīpa-dhāma Māhātmya - Chapter Seven

Śrī Navadvīpa-dhāma Māhātmya – Chapter Six
Visiting Śrī Gaṅgā Nagara, Śrī Pṛthu Kuṇḍa, Śrī Sīmantadvīpa, Śrī Viśrāma Sthāna, and Other Place

 

jaya jaya śrī-caitanya śacīra nandana
jaya nityānanda prabhu jāhnavā-jīvana [1]

All glory to the son of Śacī, Śrī Caitanya! All glory to the life of Jāhnavā, Nityānanda Prabhu!

jaya jaya sītānātha jaya gadādhara
jaya jaya śrīvāsādi gaura-parikara [2]

All glory to the Lord of Sītā Devī, Advaita Ācārya! All glory to Gadādhara, Śrīvāsa, and all the Lord’s associates!

para-dina prāte prabhu nityānanda-rāya
śrīvāsa śrī-jīva laye gṛha bāhirāya [3]

The next day in the morning, Nityānanda Prabhu left the Temple with Śrīvāsa and Śrī Jīva.

saṅge cale rāma-dāsa ādi bhakta-gaṇa
yāite yāite kare gaura-saṅkīrtana [4]

Rāmadāsa and other devotees accompanied them, and they chanted the Name of Gaura as they walked.

antardvīpa prānte prabhu āilā yakhana
śrī-gaṅgā-nagara jīve dekhāya takhana [5]

When the Lord came to the boundary of Antardvīpa, He showed Śrī Gaṅgā Nagara to Jīva.

prabhu bale, “śuna jīva e gaṅgā-nagara
sthāpilena bhagīratha raghu-vaṁśa-dhara [6]

Nityānanda Prabhu said, “Listen Jīva, this is Gaṅgā Nagara. It was established by Mahārāja Bhagīratha, a forefather of Lord Rāmacandra.

yabe gaṅgā bhāgīrathī āila caliyā
bhagīratha yāya āge śaṅkha bājāiyā [7]

“When the Gaṅgā, who is also known as Bhāgīrathī, came here, Mahārāja Bhagīratha went ahead of her blowing a conch.

navadvīpa-dhāme āsi’ gaṅgā haya sthira
bhagīratha dekhe gaṅgā nā haya bāhira [8]

“Arriving in Navadvīpa Dhāma, the Gaṅgā stopped, and Mahārāja Bhagīratha saw that she would not proceed.


bhayete vihvala haye rājā bhagīratha
gaṅgāra nikaṭe āila phiri’ kata patha [9]

“Overwhelmed with fear, Mahārāja Bhagīratha retraced his course and came before the Gaṅgā.

gaṅgā-nagarete vasi’ tapa ārambhila
tape tuṣṭa haye gaṅgā sākṣāt ha-ila [10]

“He stayed in Gaṅgā Nagara and began to perform austerities. Pleased by them, Gaṅgā personally appeared before him.


bhagīratha bale, ’mātā tumi nāhi gele
pitṛloka uddhāra nā habe kona kāle’ [11]

“Mahārāja Bhagīratha said, ‘O Mother, if you do not continue, my ancestors will never be delivered.’


gaṅgā bale, ‘śuna vāchā bhagīratha vīra
kichu dina tumi hethā haye thāka sthira [12]

“Gaṅgā said, ‘Listen, my child, O heroic Bhagīratha! Peacefully stay here for some time.

māgha-māse āsiyāchhi navadvīpa-dhāme
phālgunera śeṣe yāba tava pitṛ-kāme [13]

“‘We have come to Navadvīpa Dhāma in the month of Māgha. At the end of Phālguna, I will deliver your ancestors.

yaṅhāra caraṇa-jala āmi bhagīratha
taṅra nija-dhāme mora pure manoratha [14]

“‘O Bhagīratha, I am the water that washes the feet of the Lord. Here in His abode, I will first fulfil my own desires.

phālguna-pūrṇimā-tithi prabhu-janma-dina
sei dina mama vrata āchhe samīcīna [15]

“‘The full moon day in Phālguna is the birthday of the Lord, and I should perform a rite on that day.

sei vrata udyāpana kariyā niścaya
caliba tomāra saṅge nā kariha bhaya’ [16]

“‘I will complete this rite, and then certainly I will go with you. Do not be afraid.’

e gaṅgā-nagare rājā raghu-kula-pati
phālguna-pūrṇimā-dine karila vasati [17]

“Mahārāja Bhagīratha resided in Gaṅgā Nagara until the full moon day in Phālguna.

yei jana śrī-phālguna-pūrṇimā-divase
gaṅgā-snāna kari’ gaṅgā-nagarete vase [18]

śrī-gaurāṅga pūjā kare upavāsa kari’
pūrva-puruṣera saha sei yāya tari’ [19]

“Anyone who stays in Gaṅgā Nagara on the full moon day in Phālguna, bathes in the Gaṅgā, fasts, and worships Śrī Gaurāṅga crosses over material existence, as do their ancestors.


sahasra puruṣa pūrva-gaṇa saṅge kari’
śrī-goloka prāpta haya yathā tathā mari’ [20]

“Along with one thousand of their ancestors, they attain Śrī Goloka, regardless of how or where they died.

ohe jīva e sthānera māhātmya apāra
śrī-caitanya nṛtya yathā kaila kata-bāra [21]

“O Jīva, the glories of this place are unlimited. Śrī Caitanya danced here many times.

gaṅgā-dāsa-gṛhe āra sañjaya-ālaya
ai dekha dṛṣṭa haya sadā sukhamaya [22]

“See there the homes of Gaṅgā Dāsa Paṇḍita and Sañjaya Dāsa, which are always filled with joy.

ihāra pūrvete yei dīrghikā sundara
tāhāra māhātmya śuna ohe vijña-vara [23]

“O best of the wise, hear now about the glories of the beautiful lake to the east.

ballāla-dīrghikā nāma hayechhe ekhana
satya-yuge chila era kata vivaraṇa [24]

“It has now become known as Ballāl Dīrghikā, but it was described in many other ways during Satya-yuga.

pṛthu nāme mahārājā uccha nīca sthāna
kāṭiyā pṛthivī yabe karila samāna [25]

sei kāle ei sthāna samāna karite
mahājyotirmaya prabhā uṭhe caturbhite [26]

“When Mahārāja Pṛthu was cutting and levelling all the high and low places on the earth, he came to level this place, and an extremely bright light appeared in all directions.

karmacāri-gaṇa mahārājāre jānāya
rājā āsi’ jyotiḥ-puñja dekhibare pāya [27]

“The workmen informed the king, and Mahārāja Pṛthu came and saw the light.

śaktyāveśa-avatāra pṛthu-mahāśaya
dhyānete jānila sthāna navadvīpa haya [28]

“Mahārāja Pṛthu, a śaktyāveśa-avatāra, through meditation understood this place to be Navadvīpa.

sthānera māhātmya gupta rākhibara tare
ājñā dila, ‘kara kuṇḍa sthāna manohare’ [29]

“To keep the glories of this place hidden, he ordered, ‘Make a beautiful lake here.’

ye kuṇḍa karila tāhā pṛthu-kuṇḍa nāme
vikhyāta ha-ila sarva-navadvīpa-dhāme [30]

“The lake he made, known as Pṛthu Kuṇḍa, became famous all over Navadvīpa Dhāma.

svaccha jala pāna kari’ grāma-vāsi-gaṇe
kata sukha pāila tāhā kahiba kemane [31]

“How can I describe how much joy the villagers felt when they drank the pure water of this lake?

pare sei sthāne śrī-lakṣmaṇa sena dhīra
dīrghikā khanana kaila baḍa-i gabhīra [32]

|“Later, King Lakṣmaṇa Sen excavated, deepened, and enlarged the lake.

nija pitṛlokera uddhāra kari’ āśa
ballāla-dīrghikā nāma karila prakāśa [33]

“Desiring to deliver his ancestors, he named the lake Ballāl Dīrghikā (after his father, Ballāl Sen).

ai dekha uccha-ṭilā dekhite sundara
lakṣmaṇa-senera gṛha bhagna ataḥpara [34]

“See there that large beautiful hill. There stood the house of Lakṣmaṇa Sen. It has since fallen into ruin.

e sakala alaṅkāra mahātīrtha sthāne
rāja-gaṇa kare sadā puṇya upārjane [35]

“Various kings made all these ornaments at this holy place so that they would continuously accrue good fortune.

parete yavana-rāja duṣila e-sthāna
ataeva bhakta-gaṇa nā kare sammāna [36]

“Later, an uncivilised king desecrated this place, and thus devotees do not worship it.

bhūmi mātra supavitra ei sthāne haya
yavana-saṁsarga-bhaye vāsa nā karaya [37]

“The land in this place is pure, but fearing interaction with the uncivilised people, devotees do not reside here.

e sthāne ha-ila śrī-mūrtira apamāna
ataeva bhakta-vṛnda chāḍe ei sthāna” [38]

“Offences were made against Deities in this place, and thus devotees left.”


eta bali’ nityānanda garjite garjite
āilena simuliyā grāma sannihite [39]

Saying this, Nityānanda roared. He then came to Simuliyā Grāma.

simuliyā dekhi’ prabhu jīva prati kaya
“ei ta sīmantadvīpa jāniha niścaya [40]

Seeing Simuliyā, Nityānanda Prabhu said to Jīva, “Know for certain that this is Sīmantadvīpa.


gaṅgāra dakṣiṇa tīre navadvīpa prānte
sīmanta nāmete dvīpa bale saba śānte [41]

“The sādhus call the island on the border of Navadvīpa and the southern bank of the Gaṅgā ‘Sīmanta’.


kāle ei dvīpa gaṅgā grāsibe sakala
rahibe kevala eka sthāna sunirmala [42]

“In time, the Gaṅgā will completely cover this island, and only one pure place will remain.


yathāya simulī nāme pārvatī pūjana
karibe viṣayī loka karaha śravaṇa [43]

“Hear now about how materialistic people will worship Pārvatī in that place, which is known as Simulī.


kona kāle satya-yuge deva maheśvara
‘śrī-gaurāṅga’ bali’ nṛtya karila vistara [44]

“Once, during Satya-yuga, the god of gods, Lord Śiva, was chanting the Name of Śrī Gaurāṅga and dancing.


pārvatī jijñāse tabe deva maheśvare
‘kebā se gaurāṅga-deva balaha āmāre [45]

“Pārvatī asked him, ‘Who is this golden Lord? Please tell me.


tomāra adbhūta nṛtya kari’ daraśana
śuniyā gaurāṅga-nāma gale mora mana [46]

“‘Seeing your wonderful dancing and hearing the Name ‘Gaurāṅga’, my heart melts.


eta ye śunechi mantra-tantra eta-kāla
se saba jāninu mātra jīvera jañjāla [47]

“‘I have understood that all the mantras and tantra I have heard about for so long are simply misery for the soul.


ataeva bala prabhu gaurāṅga sandhāna
bhajiyā tāhāre āmi pāiba parāṇa’ [48]

“‘So, please tell me about Lord Gaurāṅga. Serving Him, I will attain new life.’


pārvatīra kathā śuni’ deva paśupati
śrī-gaurāṅga smari’ kahe pārvatīra prati [49]

“Hearing Pārvatī’s words and remembering Śrī Gaurāṅga, Lord Śiva spoke to Pārvatī.

‘ādyā-śakti tumi hao śrī-rādhāra aṁśa
tomāre baliba tattva-gaṇa avataṁsa [50]

“‘You are the primordial energy and an expansion of Śrī Rādhā. I will tell you the crown jewel of truths.

rādhā-bhāva laye kṛṣṇa kalite e-bāra
māyāpure śacī-garbhe habe avatāra [51]

“‘This time, during Kali-yuga, Kṛṣṇa will take the heart of Rādhā and appear in Māyāpura in the womb of Śacī Devī.

kīrtana-raṅgete māti’ prabhu gorāmaṇi
vitaribe prema-ratna pātra nāhi gaṇi’ [52]

“‘Maddened by His Pastimes of kīrtana, Lord Gorāmaṇi will distribute the jewel of divine love without judging its recipients.

ei prema-vanyā-jale ye jīva nā bhāse
dhik tāra bhāgye devī jīvana vilāse [53]

“‘O goddess, shame on the life, enjoyment, and fortune of the souls who do not float in the waters of this flood of divine love!

prabhura pratijñā smari’ preme yāi bhāsi’
dhairaya nā dhare mana chāḍilāma kāśī [54]

“‘Remembering the promise of the Lord, I float in divine love. My heart has lost its composure, and thus I have left Kāśī.

māyāpura antarbhāge jāhnavīra tīre
gaurāṅga bhajiba āmi rahiyā kuṭīre’ [55]

“‘I will stay in a hut on the bank of the Gaṅgā in Māyāpura and worship Gaurāṅga.’


dhūrjaṭira vākya śuni’ pārvatī sundarī
āilena sīmantadvīpete tvarā kari’ [56]

“Hearing Śiva’s words, beautiful Pārvatī quickly came to Sīmantadvīpa.


śrī-gaurāṅga-rūpa sadā karena cintana
‘gaura’ bali’ preme bhāse sthira nahe mana [57]

“She constantly meditated on the form of Śrī Gaurāṅga. Chanting Gaura’s Name she floated in divine love, and her heart became unsteady.

kata-dine gauracandra kṛpā vitariyā
pārvatīre dekhā dilā sagaṇe āsiyā [58]

“Eventually, Gauracandra bestowed His mercy; He came with His associates and appeared to Pārvatī.

sutapta kāñcana-varṇa dīrgha kalevara
māthāya caṅcara keśa sarvāṅga sundara [59]

“His long form was the colour of molten gold, and His limbs and the wavy hair on His head appeared very beautiful.

trikaccha kariyā vastra tāra paridhāna
gale dole phula-mālā apūrva vidhāna [60]

“He wore a dhotī tucked in three places, and a wonderful flower garland swung on His neck.

preme gadagada vākya kahe gaura-rāya
‘balago pārvatī! kena āile hethāya’ [61]

“Stammering in divine love, Gaura Rāya said, ‘O Pārvatī! Why have you come here?’

jagatera prabhu-pade paḍiyā pārvatī
jānāya āpana duḥkha sthira nahe mati [62]

“Pārvatī bowed at the feet of the Lord of the universe, and with an unsteady mind, explained her sadness.

‘ohe prabhu jagannātha jagata-jīvana
sakalera dayāmaya mora viḍambana [63]

“‘O Master! O Lord and Life of the universe! You are merciful to everyone, but cruel to me.

tava bahirmukha jīve bandhana kāraṇa
niyukta karila more patita-pāvana [64]

“‘O Saviour of the fallen, You have engaged me in imprisoning the souls who are averse to You.

āmi thāki sei kāje saṁsāra pātiyā
tomāra ananta preme vañcita ha-iyā [65]

“‘I perform this duty and manage the material world, but I am deprived of Your infinite divine love.

loke bale yathā kṛṣṇa māyā nāhi tathā
āmi tabe bahirmukha ha-inu sarvathā [66]

“‘People say that Māyā is absent wherever Kṛṣṇa is present. Thus, I have become completely estranged from You.

kemane dekhiba prabhu tomāra vilāsa
tumi nā karile patha ha-inu nirāśa’ [67]

“‘O Lord, how will I see Your Pastimes? If You do not make a way for me, I will be hopeless.’

eta bali’ śrī-pārvatī gaura-pada-dhūli
sīmante la-ila satī kariyā ākuli [68]

“Saying this, chaste Pārvatī Devī desperately rubbed Gaura’s foot-dust into the parting in her hair.

sei haite śrī-sīmantadvīpa nāma haila
simuliyā bali’ ajña-janete kahila [69]

“Since then, this place has been known as Sīmantadvīpa, though the ignorant call it Simuliyā.

śrī-gaurāṅga-candra tabe prasanna ha-iyā
balila, “pārvatī śuna kathā mana diyā [70]

“Moon-like Śrī Gaurāṅga was pleased and said, ‘O Pārvatī, listen to My words attentively.

tumi mora bhinna nao śakti sarveśvarī
eka śakti dui rūpa mama sahacarī [71]

“‘You are not separate from Me. You are My energy and the goddess of all. My consort, My singular energy, has two forms.

svarūpa-śaktite tumi rādhikā āmāra
bahiraṅgā-rūpe rādhā tomāte vistāra [72]

“‘As My personal energy, you are Rādhikā. As My external energy, Rādhā expands as you.

tumi naile mora līlā siddha nāhi haya
tumi yogamāyā-rūpe līlāte niścaya [73]

“‘Without you, My Pastimes are not complete. As Yogamāyā, you are certainly involved in My Pastimes.

vraje tumi paurṇamāsī-rūpe nitya kāla
navadvīpe prauḍhā-māyā saha kṣetra-pāla’ [74]

“‘In Vraja, you are eternally present as Paurṇamāsī, and in Navadvīpa, you are present as Prauḍhā Māyā with Lord Śiva, the guardian of the Dhāma.’

eta bali’ śrī-gaurāṅga haila adarśana
premāviṣṭa haye rahe pārvatīra mana [75]

“Saying this, Śrī Gaurāṅga disappeared, and Pārvatī’s heart became overwhelmed with divine love.

simantinī-devī-rūpe rahe eka bhite
prauḍhā-māyā māyāpure rahe gaura-prīte” [76]

“Out of love for Śrī Gaurāṅga, Pārvatī remains here as the goddess of Sīmantadvīpa and in Māyāpura as Prauḍhā Māyā.”

eta bali’ nityānanda kājira nagare
praveśila jīve laye takhana satvare [77]

Saying this, Nityānanda quickly entered Kāzī Nagara with Jīva.

prabhu bale, “ohe jīva śunaha vacana
kājira nagara ei mathurā bhuvana [78]

Nityānanda Prabhu said, “O Jīva, listen to My words. Kāzī Nagara is Mathurā.

hethā śrī-gaurāṅga-rāya kīrtana kariyā
kāji nistārila prabhu prema-ratna diyā [79]

“Here, Śrī Gaurāṅga performed kīrtana, delivered the Kāzī, and gave him the jewel of divine love.

śrī-kṛṣṇa-līlāya yei kaṁsa mathurāya
gaurāṅga-līlāya caṅda-kāji nāma pāya [80]

“He who was Kaṁsa during Kṛṣṇa’s Pastimes in Mathurā became known as Caṅda Kāzī during Gaurāṅga’s Pastimes.

ei-janya prabhu tāre mātula balila
bhaye kāji gaura-pade śaraṇa la-ila [81]

“The Lord thus called the Kāzī His uncle. Out of fear, the Kāzī took shelter at Gaurāṅga’s feet.

kīrtana ārambhe kāji mṛdaṅga bhāṅgila
hosena sāhāra bale utpāta karila [82]

“When Gaurāṅga began performing kīrtana, the Kāzī broke a mṛdaṅga and made a disturbance on the order of Nawab Hussein Shah.

hosenasā se jarāsandha gauḍa-rājyeśvara
taṅhāra ātmīya kāji pratāpa vistara [83]

“Hussein Shah, the emperor of Gauḍa at that time, was previously Jarāsandha. He influenced the Kāzī, who was his relative.

prabhu tāre nṛsiṁha-rūpete deya bhaya
bhaye kaṁsa-sama kāji jaḍasaḍa haya [84]

“In the form of Nṛsiṁha, the Lord frightened the Kāzī, and like Kaṁsa, the Kāzī cringed in fear.

tāre prema diyā kaila vaiṣṇava-pradhāna
kājira nistāra kathā śune bhāgyavān [85]

“The Lord then gave him divine love and made him a great devotee. Those who hear of the Kāzī’s deliverance are fortunate.

vraja-tattva navadvīpa-tattve dekha bheda
kṛṣṇa-aparādhī labhe nirvāṇa abheda [86]

hethā aparādhī pāya prema-ratna-dhana
ataeva gaura-līlā sarvopari hana [87]

“See the difference between Vraja and Navadvīpa: in Vraja, those who offend Kṛṣṇa attain static liberation, but in Navadvīpa, offenders attain the jewel of divine love. Thus, the Pastimes of Gaura are supreme.

gaura-dhāma gaura-nāma gaura-rūpa-guṇa
aparādha nāhi māne tārite nipuṇa [88]

“Gaura’s Abode, Name, Form, and Qualities do not consider offences and are adept at delivering souls.

yadi aparādha thāke sādhakera mane
kṛṣṇa-nāme kṛṣṇa-dhāme tāre bahu-dine [89]

“If offences are present in the mind of a practitioner, Kṛṣṇa’s Name and abode deliver them after a long time.

gaura-nāme gaura-dhāme sadya prema haya
aparādha nāhi tāra bādhā upajaya [90]

“Gaura’s Name and abode, however, immediately give souls divine love; offences do not obstruct them.

ai dekha ohe jīva kājira samādhi
dekhile jīvera nāśa haya ādhi vyādhi” [91]

“O Jīva, see there the samādhi of the Kāzī. Seeing it dispels sickness and sorrow.”

eta bali’ nityānanda preme garagara
calilena druta śaṅkha-vaṇika-nagara [92]

Saying this, Nityānanda, smouldering with divine love, quickly went to Śaṅkha Vaṇika Nagara.

tathā giyā śrī-jīvere balena vacana
“oi dekha śaraḍāṅgā apūrva darśana [93]

Arriving there, He said to Śrī Jīva, “See there the wonderful sight of Śaraḍāṅgā.

śrī-śaraḍāṅgā nāma ati manohara
jagannātha vaise yathā la-iyā śabara [94]

“The name Śaraḍāṅgā is also very beautiful. Jagannātha resides there with the śabaras.

pūrve yabe raktabāhu daurātmya karila
dayitā sahita prabhu hethāya āila [95]

“Previously, when a demon named Raktabāhu was on a rampage, the Lord came here with the śabaras.

śrī-puruṣottama sama ei dhāma haya
nitya jagannātha-sthiti tathāya niścaya” [96]

“This place is non-different from Śrī Puruṣottama Kṣetra; Jagannātha certainly resides here eternally.”

tabe tantuvāya-grāma ha-ilena pāra
dekhilena kholā-vecā śrīdhara-āgāra [97]

They then passed through Tantuvāya Grāma and saw the cottage of Kholāvecā Śrīdhara.

prabhu bale, “ei sthāne śrī-gaurāṅga hari
kīrtana viśrāma kaila bhakte kṛpā kari’ [98]

Nityānanda Prabhu said, “Here, Śrī Gaurāṅga chanted, rested, and blessed the devotees.

ei hetu viśrāma-sthāna era nāma
hethā śrīdharera ghare karaha viśrāma [99]

“This place thus became known as Viśrāma Sthāna. You may rest here in Śrīdhara’s cottage.”

śrīdhara śunila yabe prabhu-āgamana
sāṣṭāṅge āsiyā kare prabhura pūjana [100]

When Śrīdhara heard of Nityānanda Prabhu’s arrival, he came, prostrated himself, and worshipped the Lord.

bale, “prabhu baḍa dayā e dāsera prati
viśrāma karaha hethā āmāra minati” [101]

He said, “O Lord, be most merciful to this servant and rest here. This is my request.”

prabhu bale, “tumi hao ati bhāgyavān
tomāre karila kṛpā gaura bhagavān [102]

Nityānanda Prabhu replied, “You are very fortunate: Lord Gaurāṅga has bestowed His mercy upon you.

adya morā e sthāne kariba viśrāma”
śuniyā śrīdhara tabe haya āpta-kāma [103]

“Today, we will rest here.” Hearing this, Śrīdhara was satisfied.

bahu-yatne sevā-yogya sāmagrī la-iyā
randhana karāya bhakta brāhmaṇere diyā [104]

With great care, Śrīdhara collected suitable ingredients and engaged a Vaiṣṇava brāhmaṇa to cook.

nitāi śrīvāsa sevā haile samāpana
ānande prasāda pāya śrī-jīva takhana [105]

Once Nitāi and Śrīvāsa had been served, Śrī Jīva joyfully took their prasāda.

nityānande khaṭṭopari karāya śayana
savaṁśe śrīdhara kare pāda-samvāhana [106]

Śrīdhara laid Nityānanda on a bed, and then he and his family massaged the Lord’s feet.

aparāhne śrī-jīvere la-iyā śrīvāsa
ṣaṣṭi-tīrtha dekhāila ha-iyā ullāsa [107]

In the afternoon, Śrīvāsa took Śrī Jīva and joyfully showed him Ṣaṣṭi Tīrtha.

śrīvāsa kahila, “śuna jīva sad-āśaya
pūrve deva-gaṇa yabe śunila niścaya [108]

navadvīpe habe mahāprabhu avatāra
viśvakarmā āilena nadīyā nagara [109]

Śrīvāsa said, “Listen, O pure-hearted Jīva! Previously, when the gods heard that Mahāprabhu would descend in Navadvīpa, Viśvakarmā came to Nadia.

prabhu yei pathe karibena saṅkīrtana
sei pathe jalakaṣṭa karite vāraṇa [110]

eka rātre ṣāṭa kuṇḍa kāṭila viśāi
śeṣa kuṇḍa kāji-grāme karila kāṭāi [111]

“To prevent a scarcity of water along the paths where the Lord would perform saṅkīrtana, Viśvakarmā dug sixty large ponds in one night, the last of which he made in the village of the Kāzī.

śrīdharera kalā-bāga dekhite sundara
ihāra nikaṭa eka dekha sarovara [112]

“Śrīdhara’s banana grove is beautiful to see. See also the lake nearby.

ei sarovare kabhu kari’ jala-khelā
mahāprabhu la-ilena śrīdharera kholā [113]

“Mahāprabhu sometimes played in the water there and took Śrīdhara’s bananas.

adyāvadhi mocā thoḍa la-iyā śrīdhara
śrī-śacī-mātāke deya ullāsa antara [114]

“Still today, Śrīdhara collects banana flowers and stems, and gives them to Mother Śacī with joy in his heart.

ihāra nikaṭe mayāmāri nāma sthāna
dekhaha śrī-jīva ājo āchhe vidyamāna [115]

“Near here is a place called Mayāmāri. O Jīva, see that it still exists there today.

paurāṇika kathā eka karaha śravaṇa
tīrthā-yātrā baladeva karila yakhana [116]

navadvīpe āsi’ yabe karila viśrāma
vipra-gaṇa jānāila mayāsura nāma [117]

“Please hear a story from the Purāṇas: once when Baladeva was on a pilgrimage, He came to Navadvīpa and rested. At that time, some brāhmaṇas told Him about a demon named Maya.

mayāsura-upadrava śuni haladhara
mahāvege dhare tāre māṭhera bhitara [118]

“Hearing of the havoc raised by Mayāsura, Baladeva furiously confronted him in a field.

mahāyuddha kaila daitya baladeva sātha
avaśeṣe rāma tāre karila nipāta [119]

“The demon fought with Baladeva ferociously, and finally Baladeva killed him.

se avadhi mayāmāri nāma khyāta haila
bahu-kāla kathā āja tomāre kahila [120]

“Since then, this place has become known as Mayāmāri. Today, I have told you a very old story.

tālavana nāma ei tīrtha vraja-pure
sadā bhāgyavān jana nayanete sphure” [121]

“This place is known as Tālavana in Vraja and always appears before the eyes of the fortunate souls.”

sei rātre sei sthāne thākilena sabe
para-dina yātrā kare “hari hari” rabe [122]

That night, they stayed there, and the next day they continued on, chanting, “Hari! Hari!”

nitāi-jāhnavā-pada-chāyā yāra āśa
nadīyā-māhātmya kare e dāsa prakāśa [123]

This servant, whose aspiration is the shade of Nitāi and Jāhnavā’s feet, reveals the glories of Nadīyā.

Navadvipa Dhama MahatmyaŚrī Navadvīpa-dhāma Māhātmya - Chapter Five
Navadvipa Dhama MahatmyaŚrī Navadvīpa-dhāma Māhātmya - Chapter Seven

Share this chapter!