Gītāvalī (A Collection of Songs)

Śrī Nagar-Kīrtan
(Congregational Chanting in Public Places) – Song 5

(Śrī-Nāma)

(refrain) 
gāy gorācānd jīver tore
hare kṛṣṇa hare

(refrain) Lord Gauracandra sings this mahā-mantra for the deliverance

(1)
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare,

hare kṛṣṇa hare

hare rāma hare rāma rāma rāma hare hare

hare kṛṣṇa hare

1) Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare / Hare Rama, Hare Rama, Rāma Rama, Hare Hare.

(2)
ekbār bol rasanā uccaiḥ-sware


(bolo) nandera nandan, yaśoda-jīvan,


śrī-rādhā-ramaṇ, prema-bhare

2) Fill yourself with divine love and chant loudly just once all these names of Kṛṣṇa: “Nanda-nandana! Yaśodā-jīvana! Śrī Rādhā-ramaṇa!”

(3)
(bol) śrī-madhusūdan, gopī-prāna-dhana,

muralī-vadana, nṛtya kore’
(bol) agha-nisūdan,
pūtanā-ghātana,
brahma-vimohana, ūrdhva-kare

3) Dancing with your arms in the air, chant “Śrī Madhusūdana! Gopī-prāna-dhana! Muralī-vadana! Agha-nisūdana! Pūtanā-ghātana! Brahma-vimohana!”

Share this!