Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 2
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 4

Nagara-kīrtana Nāma-3

(1)
‘rādhā-kṛṣṇa’ bala bala bala re sabāi
(ei) śikṣā diyā, sab nadīyā
phirche nece’ gaura-nitāi
(miche) māyār baśe, yāccho bhese’,
khāccho hābuḍubu, bhāi

Chant, chant “Rādhā-Kṛṣṇa!” Everyone chant! Gaura and Nitāī give these teachings as They wander and dance all over Nadīyā. “You are needlessly under Māyā’s influence, and being caught in her waves, sometimes you float and sometimes you sink.”

(2)
(jīva) kṛṣṇa-dāsa, e viśvāsa,
karle ta’ āra duḥkha nāi
(kṛṣṇa) balbe jabe, pulaka ha’be
jharbe āṅkhi, bali tāi

If you believe that the jīva is the servant of Kṛṣṇa, then you will never have any more distress. When you chant “Kṛṣṇa!” your body will shiver and your eyes will fill with tears. This is what I say.”

(3)
(‘rādhā) kṛṣṇa’ bala, saṅge cala
ei-mātra bhikṣā cāi
(jāy) sakala’ vipada bhaktivinoda
bale, jakhan o-nāma gāi

Join us and chant “Rādhā-Kṛṣṇa!” This is the only request we have.” Bhaktivinoda says, “All dangers will go away when I chant those Names.”

Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 2
Sri Nama Pracara - Bhaktivinoda ThakuraŚrī Nāma Pracāra - Nagara-kīrtana Nāma 4

Share this chapter!