Nāma Two
Śrī Nāma Mahimā - Nāma Two (1) dayāl nitāi-caitanya’ bale’ nāc re āmār mana nāc re āmār mana, nāc re āmāra mana Chanting, ‘Dayāl Nitāi-Caitanya!’ – O my mind, please dance! O my mind, please Read More...
Śrī Nāma Mahimā - Nāma Two (1) dayāl nitāi-caitanya’ bale’ nāc re āmār mana nāc re āmār mana, nāc re āmāra mana Chanting, ‘Dayāl Nitāi-Caitanya!’ – O my mind, please dance! O my mind, please Read More...
Śrī Nāma Mahimā - Dālāler Gītā (The Song of the Broker) (1) bara sukher khabar gāi surabhi-kuñjete nāmer hāṭa khule’che (khoda nitāi) I sing news of great happiness! In Surabhī-kuñja, a market-place of the Read More...
Śrī Nāma Mahimā - Nāma One (1) yaśomatī-nandana, vraja-vara-nāgara gokula-rañjana kāna gopī-parāṇa-dhana, madana-manohara kāliya-damana-vidhāna He is the son of Yaśodā; the greatest lover in the land of Vraja; the delight of Gokula; He is Read More...
Śrī Nāma Mahimā - Text Eight TEXT 8 nārada-vīṇojjīvana sudhormi-niryāsa-mādhurī-pūra tvaḿ kṛṣṇa-nāma kāmaḿ sphura me rasane rasena sadā O kṛṣṇa-nāma! When You manifest from Nārada Muni’s vīṇā, You become a condensed sweet flood in the Read More...
Śrī Nāma Mahimā - Text Seven TEXT 7 sūditāśrita-janārti-rāśaye ramya-cid-ghana-sukha-svarūpiṇe nāma gokula-mahotsavāya te kṛṣṇa pūrṇa-vapuṣe namo namah O Holy Name! O Kṛṣṇa! You are the great festival of Gokula, complete and perfect, the form of Read More...
Śrī Nāma Mahimā - Text Six TEXT 6 vācyaḿ vācakam ity udeti bhavato nāma svarūpa-dvayaḿ pūrvasmāt param eva hanta karuṇaḿ tatrāpi jānīmahe yas tasmin vihitāparādha-nivahaḥ prāṇī samantād bhaved āsyenedam upāsya so 'pi hi sadānandāmbudhau Read More...
Śrī Nāma Mahimā - Text Five TEXT 5 agha-damana yaśodā-nandanau nanda-sūno kamala-nayana gopī-candra vṛndāvanendrāḥ praṇata-karuṇa-kṛṣṇāv ity aneka-svarūpe tvayi mama ratir uccair vardhatāḿ nāmadheya O Holy Name! May my attraction increase towards Your various forms such Read More...
Śrī Nāma Mahimā - Text Four TEXT 4 yad-brahma-sākṣāt-kṛti-niṣṭhayāpi vināśam āyāti vinā na bhogaiḥ apaiti nāma sphuraṇena tat te prārabdha-karmeti virauti vedaḥ Despite gaining direct experience of Brahman, prārabdha-karma is not removed without attaining its Read More...
Śrī Nāma Mahimā - Text Three TEXT 3 yad-ābhāso 'py udyan kavalita-bhava-dhvānta-vibhavo dṛśaḿ tattvāndhānām api diśati bhakti-praṇayinīm janas tasyodāttaḿ jagati bhagavan-nāma-taraṇe kṛtī te nirvaktuḿ ka iha mahimānaḿ prabhavati O sun-like Name of the Supreme! In Read More...
Śrī Nāma Mahimā - Text Two TEXT 2 jaya nāmadheya muni-vṛnda-geya he jana-rañjanāya param-akṣarākṛte tvam anādarād api manāg udīritaḿ nikhilogra-tāpa-paṭalīḿ vilumpasi O Holy Name, all the munis sing about You! You give pleasure to the Read More...
On 18th August 2012, on the occasion of his Vyāsa Pūjā, Śrīla Bhakti Gaurava Narasiṅgha Mahārāja announced to the devotees that he had a strong desire to create a website called “Bhaktivinoda Institute” in honour of Śrīla Bhaktivinoda Ṭhākura and his teachings in order to preserve and propagate them. Read More…
Bhaktivinoda Institute Donation Page
Swami Narasingha’s Official Youtube Channel
Let’s Talk videos with Swami B.G. Narasingha
The Teachings of Swami B.G. Narasingha
Swami Narasingha’s Official Facebook Page
Bhaktivinoda Institute’s Official Facebook Page
Youtube Channel dedicated to the words of Bhakti Rakshaka Sridhara Dev Goswami
The official website of Rupanuga Bhajan Ashram located in Vrindavan with essays on Gaudiya siddhanta, ashram news and much more.