Gītāvalī (A Collection of Songs)

Śrī Kṛṣṇer Viṁśottara-Śata-Nām
(One Hundred and Twenty Names of Lord Kṛṣṇa) – Song 5

(1)
rādhā-vallabha, rādhā-vinoda


rādhā-mādhava, rādhā-pramoda

1) Kṛṣṇa is the lover of Rādhā, the pleasure of Rādhā, the springtime of Rādhā, and the delight of Rādhā.

(2)
rādhā-ramaṇa, rādhā-nātha,

rādhā-varaṇāmoda

rādhā-rasika, rādhā-kānta,

rādhā-milana-moda

2) Kṛṣṇa is the lover of Rādhā, the Lord of Rādhā, He delights in beholding the beautiful complexion of Rādhā, He relishes everything in relation to Rādhā, He is the beloved of Rādhā, and He feels joy in meeting with Rādhā.


Share this!