Topic: Īśopaniṣad

Īśopaniṣad

With the Vedārka Dīdhiti commentary Your Content Goes Here (translated by Swami B.V. Giri) oṁ pūrṇam adaḥ pūrṇam idaṁ pūrṇāt pūrṇam udacyate pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate TEXT 1 īśāvāsyam idam sarvaṁ yat kiñca jagatyāṁ jagat tena tyaktena bhuñjīthā mā gṛdhaḥ kasya svid dhanam Vedārka Dīdhiti Commentary jagatyāṁ viśve yata kiñca yat kiñcit, viśve yat kiñcid-asti tat sarvaṁ īśāvasyaṁ īśane āvṛtam. tena hetunā tyaktena tyāgena jagata bhuñjīthāḥ bhogaṁ kurvīthāḥ. kasya siddhanaṁ kasya-chiddhanaṁ mā gṛdhaḥ na ākaṅkṣīḥ. (“Everything in this world is covered by Īśvara. Therefore, one should practice tyāga [renunciation] along with bhoga [enjoyment]. One Read More...

Go to Top